SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५८७ , काले तस्मिन् समये दक्षिणरुचकवास्तव्या:--पूर्ववत् रुचकशिरसि दक्षिणदिशि मध्ये सिद्धाय-, तनकूटम् उभयोः पार्श्वयोः चत्वारि २ कूटानि तत्र तत्र चतस्रश्चतस्रो वासिन्य इत्या, . मिलित्वा अष्टौ दिक्कुमारी महत्तरिकाः तयैव-पूर्वोक्तवदेव यावद् विहरन्ति तिष्ठतीत्यर्थः, अत्र यावत् 'सएहिं २ कूटेहि' ३ इत्यारभ्य 'देवेहिं देवीहि य सद्धि संपरिवुडाओ' इत्यन्तं सर्वे सङ्ग्राह्यम्, एतेषां सर्वेषां पदानां व्याख्यानं च अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसत्रे द्रष्टव्यम् । तं जहा-समाहारा १ मुप्पइण्णा २, मुप्पबुद्धा ३, जसोहरा ४। . - लच्छिमई ५ सेसवइ ६ चित्तगुत्ता ७ वसुंधरा ८॥१॥ उपरा ८ मा " तद्यथा-समाहारा १ सुप्रदत्ता २ सुप्रबुद्धा ३ यशोधरा ४ लक्ष्मीवतां५ शेषवती ६, चित्रगुप्ता ७, वसुन्धरा ८॥१॥ ''तहेव जाव तुभाहिं न भाइयचं तिकटु जाव भगवओ तित्थयरस्स तिस्थयरमाऊए य दाहिणेणं भिंगार हत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति' तथैव पूर्ववदेव यावद् युष्मामि न भेतव्यमिति कृत्वा तीर्थकरमातरं सावधानीकृत्य, भगवतेस्तीयकरस्य एणं' उस काल में और उस समय में 'दाहिण रुअगवत्थवाओ अट्ट दिसाकुमारी महत्तरियाओ तहेव जाव विहरंति' दक्षिण दिग्भागवति रुचर कूट वासिनी आठ दिक्कुमारी महत्तरिकाएं अपने अपने कूटों में जैसा कि प्रथम सूत्र में कहा जा चुका है यावत् भोगों को भोग रही थीं। यहां पर इसके बाद का सय कथन जैसा पहिले कहा गया है वैसा ही है उन आठ दक्षिणरुचकस्थ दिक्कुमारिकाओं के नाम इस प्रकार से हैं-'समाहारा १ सुप्पाण्णा २, सुप्पबुद्धा३, जसोहरा ४ । लच्छिमई ५, सेसवई ६ चित्तगुत्ता, ७ वसुंधरा ८॥ . समाहारा १, सुप्रदत्ता २, सुप्रबुद्धा ३, यशोधरा ४, लक्ष्मीवती ५.,शेषवती ६, चित्रगुप्ता ७ और वसुन्धरा ८ यहां पर और बाकी का कथन-जैसे आसन का कंपायमान होना उसे देखकर अवधि के प्रयोग से इसका कारण जानना - દક્ષિણ ચકસ્થ દિકમારિકાઓની વક્તવ્યતા, 'तेणं कालेण तेण समएण' से भी मन त समयमा 'दाहिणरुअगवत्थव्वाओ. अटु दिसाकुमारीमहत्तरियाओ तहेव जाव विहरंति' दक्षिey मा य दूट पासिनी આઠ દિકુમારિ મહારિકાઓ પિત–પિતાનાફૂટમાં–જે પ્રમાણે પ્રથમ સૂત્રમાં સ્પષ્ટ કરવામાં मायु"छे-यावत् मागान मे ४२ती ती. महत पछीनु मधुन २ प्रभारी પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે, તેવું જ છે. તે આઠ દક્ષિણ રુચસ્થ દિકુમારિકાઓના नामी या प्रमाण है-'समाहारा १, सुप्पइण्णा २, सुप्पवुद्धा ३, जसोहरा ४ । लच्छिमई ५, सेसवई ६, चित्तगुत्ता ७, वसुंधरा-८ ॥ सभाला।-१, सुप्रहत्ता २, सुप्रभुद्धा 3, या॥ ४, सभीवती ५, शेषपती , ચિત્રગુપ્ત ૭ અને વસુંધરા-૮. અહીં શેષ બધું કથન–જેમકે આસન કંપિત થવું; તેને જઈને અવધિના પ્રગથી એનું કારણ જાણવું વગેરે બધું કથન જે પ્રમાણે પ્રથમ સૂત્રમાં
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy