SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५८४ जम्बूद्वीपप्रशसि प्रक्षिपन्ति प्रक्षिप्य अग्निमुज्ज्वालयन्ति उज्ज्वालय समिधकाष्ठानि प्रक्षिपन्ति प्रक्षिप्य अग्निहोमं कुर्वन्ति कृत्वा भूतिकर्म कुर्वन्ति कृत्वा रक्षापोहलिकां वध्नन्ति बद्ध्वा नानामणिरत्नभक्तिचित्र द्विविधौ पापाणवृत्तको गृह्णन्ति गृहीला भगवतः तीर्थकरस्य कर्णमूले टिट्टयावैति भवतु भगवान् पर्वतायुः । ततः खलु ताः रूचकमध्यवास्तव्याः चतस्रो दिक्कुमारी महत्तरिकाः भगवन्तं तीर्थङ्करं करतलपुटेन तीर्थङ्करमातरं च वाहाभिर्गृह्णन्ति गृहीत्वा यत्रैव भगवतः तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति, उपागत्य तीर्थकस्मातरं शय्यायां निपादयन्ति, निषाद्य भगवन्तं तीर्थंकरं मातुः पार्श्वे स्थापयन्ति, स्थापयित्वा आगायन्त्यः परिगायन्त्यः तिष्ठन्तीति ॥३॥ टीका- 'ते काले' इत्यादि 'तेणं काटेणं, तेणं समएणं पुरत्थिमरुयगवस्थध्वाओ अट्ट दिसाकुमारी महत्तरियाओ सएहिं सएहिं कूडेहिं जाव विहरंति' तस्मिन् काले तस्मिन् समये अस्पार्थः अन्यहितपूर्वसूत्रे द्रष्टव्यः पौरस्त्यरुचकवास्तव्याः - पूर्वदिग्भागवर्त्ति रुचककूटनिवासिन्यः अष्टौ दिक्कुमारी महत्तरिका ः 'सएहिं सएहिं कूडेहि तद्देव जाव विहरंति' स्वकैः स्वकैः कूटैः अत्र सप्तम्यर्थे तृतीया स्वकेषु स्वकेषु इत्यर्थः तथैव पूर्वसूत्रवदेव यावद विहरन्ति अत्र यावत् पदात् 'सएहिं सरहिं भवणेहिं' इत्यारभ्य 'देवेहिं देवीहिय सद्धिं संपरिवुडाओ' इत्यन्तं सबै संग्राम् एतेषां व्याख्यानं च अस्मिन्नेव वक्षस्कारे प्रथमपूर्वसूत्रे दष्टव्यम् आस दिक्कुमारीणां नामान्याह - 'तं जहा ' इत्यादि - ' तं जहा - दुत्तराय १, गंदा २, आणंदा ३, दिवडणा ४ । विजया य ५, वैजयंती ६, जयंती ७, अपराजिया ८ ॥ १ ॥ 'तेणं काले णं तेणं समएणं पुरत्थिम रुयगवत्थच्चाओ' इत्यादि । टीकार्थ- - उस काल में और उस समय में 'पुरत्थिमरुयगवत्थञ्चाओ अट्ठ दिसाकुमारीमहत्तरियाओ' पूर्व दिग्भागवति रुचक कूट वासिनी आठ दिक्कुमारी महत्तरिकाएं 'सएहिं २ कूडेहिं तहेव जाव विहरंति' अपने २ कूटों में उसी तरह यावत् भोगों को भोग रही थी यहां यावत्पद से 'सएहिं सएहिं भवणेहिं' यहां से लेकर 'देवेहिं देवीहि य सद्धिं संपरिवुडाओ' यहां तक का पाठ गृहीत हुआ है इस पाठ का अर्थ प्रथम सूत्र की व्याख्या में लिख दिया गया है 'तं जहा' इन 'तेणं कालेणं तेणं समएणं पुरत्थिमरुपगवत्थव्वाओ' इत्यादि ते आणे खते ते समये 'पुरस्थिमरुयग त्रत्थव्याओ अट्ठ दिसाकुमारिमहत्तरियाओ' पूर्व हिग्भागवर्ति रु२४ छूट वासिनी गाड कुमारी भन्त्तरि 'सएहिर कूडेसिं तहेव जाव विहरति' पोत पोताना इटोमा ते प्रमाणे यावत् लोगोलोगवी रही हुती, अहीं यावत् हथी 'सएहिं सएहिं भवगेहिं महीं थी भांडीने 'देवेहि' देवीहि य सद्धिं संपरिवुडाओ' સુધીના પાઠ સગૃહીત થયા છે. આ પાઠના અથ પ્રથમ સૂત્રની વ્યખ્યામાં સ્પષ્ટ કરवाभां भाव्या छे. 'तं जहा' ते हिमारियोना नाभी प्रमाणे छे- 'दुत्तराय - १,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy