SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे तुट्टा जाव विणणं वयणं पडिच्छंति परिच्छित्ता खिप्पामेत्र चुल्लहिमबनाओ वासहरपव्वयाओ सरसाई गोसीसचंदणकट्टाई साहरंति, तरणं ताओ मझिगवत्थन्याओ चत्तारि दिसाकुमारी महत्तरियाओ यं करेंति करिता अरणिं घडेंति अरणि घडिता सरएणं अरणि महिंति सहिता अरिंग पार्डेति पाडित्ता अगिंग संधुकसंति, संधुक्खिता गोसीस चंदणकट्टे पक्खिति पक्खिवित्ता अग्गिहोमं करेंति, करिता भूतिकम्मं करति करिना रक्खापोहलियं बंधंति वषिता णाणामणिरयणभत्तिचित्ते हे पाहावगे गहाय भगवओ तित्थयरस्स कण्णमूलंनि टिट्टियाविति, भवउ भगवं पव्क्याउए २। तरणं ताओ रुपगमज्झत्थवाओ चारि दिसाकुमारी महत्तरियाओ भगवं तित्थयरं करयलपुडेणं तित्थरायरं च बाहाहिं गिपति, गिव्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेथेव उवागच्छंति, उवागच्छित्ता तित्थयरमायरं स्यणि ज्जसि णिसीयाविति, णिसीयावित्ता भगवं तित्थचरं माउए पासे ठवेंति ठविता आगायमाणीओ परिगायमाणीओ चितीति ॥सु० ३|| پذیرا छाया - तस्मिन् काले तस्मिन् समये पौरस्त्य रुचकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः स्वकैः स्वकैः कुठेः तथैव यावद् विहरन्ति तद्यथा नन्दोत्तरा च १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४ | विजया च ५ वैजयन्ती ६ जयन्ती ७ अपराजिता ८ || १ || शेषं तदेव यावद् युष्माभि र्न भेतव्यम् इति कृत्वा भगवतस्तीर्थ करस्य तीर्थङ्करमातुय आदर्शहस्तगताः आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति । तस्मिन्काले तस्मिन् समये दाक्षिणात्यरुचकवास्तव्या अष्टौ दिकुमारी महत्तरिकाः तथैव यावद् विहरन्ति तद्यथा - समाहारा १, सुप्रदक्षा २, सुप्रबुद्धा ३, ४ । लक्ष्मी ५, शेपवती ६, चित्रगुप्ता ७ वसुन्धरा ८ || १॥ तथैव युष्माभिर्न भेतव्यम् इति कृत्वा भगवतस्वीर्यकरस्य दक्षिणेन भृङ्गार हस्तगताः आगायन्त्यः परिगायन्त्यः दिनि । नमन्काले तस्मिन् समये पाचात्यचक वास्तव्या अष्टी दिक्कुमारी महत्तरिकाः यावद् विहरन्ति तद्यथा - इलादेवी १, सुगदेवी २, पृथिवी ३, पद्मावती ४ । कलामा ५ नमिका ६, भद्रा ७, सोता च अष्टमी ८ ॥१॥ तथैव यावद् युष्मभिर्न क्षेत्रमिति कृपा यावद् गस्तीकरस्य तीर्थकरमातु पायात्येन तालवृन्तहस्तगताः भागान्यः परिगापल्यः तिष्ठन्ति । तस्मि तरिमन् समये उदीची रुचकवास्तव्याः या विहरन्ति तद्यथा-असा १, मिश्रकेशी २, पुण्डरीका च ३, वारुणी ४ । हासा ५, :
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy