SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सु. ३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५८६ वियरगे णाभि णिहणंति णिहणित्ता रयणाण य वइराण य पुरेति पुरित्ता हरियालियाए पेढं बध्नति बधिनत्ता तिदिसिं तओ कयलीहरए विउव्वंति, तएणं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तो चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए सीहासणं विउव्वंति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते सवो वण्णगो भाणियो । तए णं ताओ स्थगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तरीओ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं करयल संपुडेणं गिण्हंति तित्थयरमायरं च बाहाहिं गिण्हंति, गिण्हित्ता जेणेव दाहिणिल्ले कय. लीहरए जेणेव चाउसालाए जेणेव सीहासणे तेणेव उवागच्छंते उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति, णिसीयावेत्ता सयपागसहस्सपागेहिं तिल्लेहि अभंगेति, अब्भंगित्ता सुरभिणा गंधवट्टएणं उव्वटुंति, उव्यट्टित्ता भगवं तित्थयरं करयलपुडेण तित्थयरमायरं च बाहासु गिण्हंति गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति णिसीयावेत्ता तिहिं उदएहिं मजाति, तं जहा-गंधोदएणं१, पुप्फोदएणं२, सुद्धोदएणं३, मजाविता सव्वालंकारविभूसिय करति करित्ता भगवं तित्थयरं करयलपुडेगं तित्थयमायरं च बाहाहिं गिण्हंति गिण्हित्ता जेणेत्र उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसी. याति णिसीयाक्त्तिा आभियोगे देवे सदाविति सदावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवंताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह । तएणं ते आभियोगा देवा ताहि रुयगमज्झ वत्थव्वाहि चउहिं दिसाकुमारी महत्तरियाहिं एवं वुत्ता समाणा हट
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy