________________
-
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गङ्गासिन्धुमशानदीस्वरूपनिरूपणम् ४९ तानि सश्रीकाणि तानि रूपाणि येषां ने तथा-शोभायुक्ताऽऽकारसम्पन्नाः 'बंटावलिचलियमहुरमणहरसरा' घण्टावलिचलितमधुरमनोहरस्वराः-घण्टानामावलिः समूहो घण्टाऽऽवलिस्तस्या यट्टायुस्पर्शेन चलितं चलन कम्पनं नेन मधुरः कर्णमधुरः, अत एव मनोहरः स्वरः नादो येपां ते नथा-परन-पनवगाद् घण्टा समूह कम्पनेन श्रवणरमणीय मनः प्रसादकनादसम्पन्नाः, 'पासाईया४' प्राबादीयाः दर्शनीय: अभिरूपाः प्रतिस्पाः, एपां व्याख्या प्राग्वत् । 'तेसि ण तोरणाणं उगी बहवे अद्ध मंगलगा पग्णना' नेपां गल तोरणानामपरि बहानि अष्टाष्ट मगलानि नामानि. 'तं नहा' तथा 'गोन्धिए निरिवन्छे जाव' स्वस्तिक श्रीवत्सः यावत्यावत्पदेन-"नन्दिकावतः, बद्धमानकं. भद्रासनं, सलगा, मत्स्यः, दर्पणः" इति संग्राद्यम् , इत्यष्टमगलक नामानि । नानि च प्रामादीयानि दर्शनीयानि अभिरूपाणि 'पडिख्वा' प्रतिरूपाणि । 'नवि गं गोरणागं' तेषां नोरणानामुपरि 'रहवे' बवः 'किण्हचामरज्मया' कृष्णचामरध्वजाः हाणणयकवामगलानध्वजाः. यावत-यावत्पदेन-नीलचामरध्वजाः, लोहितचामरथ्य नाः, द्वारिद्रचामरध्वनाः एषां पनानां सङ्ग्रहो योध्या, तथा 'मुकिल्लचामरज्झया' शुक्राचापरध्वजाः, 'अच्छा' अच्छाःआकाश स्फटिकवदतिस्वच्छाः पुनः 'सण्हा.' जा रहे हैं (सुटकारना, सम्मिरीयरच्या, घटावलि चलियमहरमणहरसरा) इनका स्पर्श मुग्वकतारक है च सधीक रूपवाले हैं इन पर जो घंटावलिनिक्षिप्त है वह जय पवन के स्पर्श से मिलती है तब उससे जो मधुर मनोहर स्वर निकलता है उससे ये गेले ज्ञान होते हैं कि मानों ऐसे स्कर से ये ही वोल रहे हैं। (तेसिं तोरणाणं उपरि बहवे अमंगलगाप.) इन नोरणों के आगे अनेक आठ आठ मंगलक द्रव्य है ( जहा) जैसे-वोत्थिय, निरिवच्छे जाव पडिस्वा) स्वस्तिक, श्रीवत्म, नन्दिकावर्त, बद्रमाणक भद्रासन कलश, मत्स्य, और दर्पण ये सब मंगलक द्रव्य प्रासादीय हैं दर्शनीय है अभिरूप है और प्रतिरूप है। (तेसि णं तोरणाणं उपरि वह किण्ड चामरज्या जाव मुकिल्ल चामरज्झया अच्छा सण्हा तेमिणं तोरणाणं छत्ताइच्छत्ता पडागाउपडागा, घंटा जुयला, चामर દુર એમનો સ્પર્શ મુખકારક છે એ સટીક રૂપવાળા છે. એમની ઉપર જે ઘટાવલિ નિશ્ચિત છે તે જ્યારે પવનના સ્પર્શથી હાલે છે ત્યારે તેમાંથી જે મધુર-મનહર રણકાર નીકળે છે. તેનાથી એ એવા લાગે છે કે જાણે એ એવા સ્વરથીજ બેલતા ન હોય. 'तेसिं तोरणाणं उबरि बहवे अद्ध मंगलगा पो तापनी माग ध म मा: भाग द्रव्ये। छे. तं जहा' रेभ है 'सोस्थिय' सिरिवच्छे जाव पडिरूवा' स्वस्ति, श्री વત્સ, નંન્દિકાવત, વદ્ધમાન, ભદ્રાસન, કલશ, મત્સ્ય અને દર્પણ એ સર્વ મંગલક द्रव्या प्रासाहीय छ, शनीय छ, अलि३५ छ भने प्रति३५ छे 'तेसिणं तोरणाणं उवरि वह किण्ह चामरज्मया जाव सुक्किल्लचामरज्झया अच्छा सण्हा तेसिणं तोरगाणं छत्ताइच्छत्ता पडागाइपडागा, घंटाजुयला, चामरजुरला, उप्पलहत्थगा जाव सयसहस्सपत्तहत्यगा.
ज०७