________________
·५६२
जम्बूद्वीपप्राप्तिस्त्रे निष्काशयन्ति निसृज्य ताः किं कुर्वन्तीत्याह-'तं जहा रयणाणं जाच संवट्टगवाए बिउव्यति' तद्यथा रत्नानां यावत् संवर्तकवातान् विकुर्वन्ति अत्र यावत्पदान 'वइराणं वेरुलिआणं, लोहिअक्खाणं, मसारगल्लाणं, हंस गम्भाणं, पुलयाणं, सोगंबियाणं, जोईरसाणं, अंजणाणं, अंजण 'पुलयाणं, जायरूवाणं, अंकाणं, फलिहाणं रिहाणं, अहावायरे पुग्गले परिसाउँति परिसाडित्ता ___ अहा मुहुमे पुग्गले परिआदिधति, दुच्चपि वेउविअसमुग्याएणं समोहणंति समोहणित्ता' . इतिपदसङ्ग्रहः, हीरकाणाम् १ वत्राणाम् २ वैयाणाम् ३ लोहिताक्षाणाम् ४ मसारगल्ला
नाम् ५ हंसगर्भाणाम् ६ पुलकानाम् ७ सौगन्धिकानाम् ८ ज्योतिरसानाम् ९ अञ्जनानाम् · १० अञ्जनपुलकानाम् ११ जातरूपाणाम् १२ सुवर्णरूपयाणाम् १३ अङ्कानाम् १४ स्फटिका
नाम् १५ रिष्टानाम् १६ एतेपां तत् तन्नामकपोडशरत्नविशेषाणां सम्बन्धिनो यथा वादरान् , असारान् पुद्गलान् परिसाटयन्ति परिस्यजन्ति, परिसाटय असारान् पुद्गलान् परित्यज्य , यथा सूक्ष्मान् सारान् पुद्गलान् पर्याददते गृह्णन्ति इष्ट कार्य सम्पादनाथ द्वितीयमपि वारम् , वैक्रियसमुद्घातेन वैक्रियकरणार्थकप्रयत्नविशेषेण समवघ्नति आत्मप्रदेशान् दृरतो विक्षि
निकाल कर उन आत्मप्रदेशों को उन्होंने संख्यात योजनों तक दण्डाकार में : दण्ड के आकार के रूप में परिणमाया 'तं जहा रयणाणं जाच संवगवाए
विउध्वंति, विउश्चित्ता ते णं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमल • करणेणं मणहरेणं' और फिर उन्होंने यावत्पद गृहीत-"वइराणं वेरुलिआणं, · लोहियक्खाणं मसारगल्लागं, हंसगम्भाणं, पुलयाणं, सोगंधियाणं, जोइ. , रसाणं अंजणाणं, अंजणपुलयाणं, जायसवाणं, अंकाणं, फलिहाणं' हीरों के, __वनों के, वैडूर्यों के, लोहिताक्षों के, मसारगल्लों के, हंसगर्भो के, पुलकों के,
• सौगन्धिकों के, ज्योतिरसों के, अञ्जनों के, अञ्जन पुलकों के, जातरूपों के सुवर्ण" रूपों के, अङ्कों के स्फटिकों के और रिष्टों के तथा रत्नों के असार पुनलों को - छोडकर यथा सूक्ष्म पुगलों को सार पुद्गलों को ग्रहण किया फिर उन्होंने इष्ट
कार्य के संपादन के निमित्त द्वितीय वार भी वैक्रिय समुद्धात किया और उससे , તે આત્મ પ્રદેશને તેમણે સંખ્યાત જન સુધી દંડાકારમાં દંડના આકારના રૂપમાં–પરિ..त ४ा. 'तं जहा रयणाणं जाव संवट्टगवाए विउव्वंति, विउवित्ता तेणं सिवेणं मउएण
मारुएणं अणु एणं भूमितलविमलकरणेणं मणहरेणं' म पछी तेभर यावत् ५६ गडीत • 'वइराणं वेरुलिआण; लोहियक्खाणं मसारगल्लाण, हंसगन्माण पुलयाण सोगंधियाणं, जोइरसाण,
अंजणाणं, अंजणपुलयाण, जायरूवाणं, अंकाणं, फलिहाणं' हीयाना, पाना बेडूयाना, 'a.हिताना, भावना, सगना, खाना, सौगघिना, यातिरसाना, - ,નેના, અંજન પુલકેના, જાત રૂપના. સુવર્ણરૂપના, અંકના સ્ફટિકના અને રિન્ટેના
તથા રત્નના અસાર પુદ્ગલેને છેડીને યથા સૂમ પુદ્ગલેને સાર પુદ્ગલેને ગ્રહણ કર્યો. કે પછી તેમણે ઈષ્ટ કાર્યના સંપાદન માટે બીજીવાર પણ વૈકિય સમુદ્દઘાત કર્યો અને તેથી