SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० १ जिनजन्माभिपेकवर्णनम् पुण्याऽसि पुण्यवत्यसि कृतार्थाऽसि सम्पादितश्योजलाऽसि 'अम्हे णं देवाणुप्पिए! अहे लोगवत्थव्याओ अट्ठदिसाकुमारीमहत्तरियाओ भगरमओ तित्थगरस्स जम्मणमहिमं करिस्सामो तण्णं तुम्भे ण भाइअव्वं इति कटु उत्तरपुरस्थिमं दिसीभागं अबक्कमंति' हे देवानुप्रिये ! तीर्थकरमातः ! वयं खलु अधोलोकवास्तव्याः अष्टौ दिक्कुमारीमहत्तरिकाः भगवतस्तीर्थंकरस्य जन्ममहिमानं जन्ममहोत्सवं करिष्यामः तेन युष्माभि न भेतव्यम् असम्भाव्यमाने अस्मिन्नेकान्तस्थाने विसदृशजातीया: इमाः किमर्थ समुपस्थिताः इत्याशङ्काकुलं चेतो न कार्यम् इति कृत्वा इत्युक्त्वा उत्तरपौत्यं दिग् भागम् ईशानकोणम् अपक्रामन्ति गच्छन्ति 'अवक्कमित्ता' अपक्रम्य 'वेउविअसमुग्धाएणं समोणंति वैक्रिय समुद्घा तेन वैक्रियकरणार्थक प्रयत्नविशेषेण समवघ्नन्ति आत्मप्रदेशान् दृरतो विक्षिपन्ति 'समोहणित्ता' समवहत्य आत्मप्रदेशान् दरतो विक्षिप्य 'संखिज्जाई जोयणाई दंडं निसरंति' सख्यातानि योजनानि दण्डम् दण्ड इव दण्डः अधिः आयतः शरीर वाहल्यो जीव प्रदेश त्वं निसृजन्ति शरीराबहि. 'धण्णासि' तुम धन्य हो 'पुण्णालि' पुण्यवती हो 'कयथासि' और कृतार्थ हो 'अम्हेणं देवाणुप्पिए अहेलोगवत्थव्वाओ अदिसाकुमारी महत्तरियाओ भगवो नित्थगरस्त जम्मणमहिमं करीस्सालो तण्णं तुम्भेहिं ण भाइअव्वं इति कटु उत्तर पुरत्थिमं दिसौभागं अवक्कमंति' हे देवानुप्रिये ! हम अधोलोक निवासिनी आठ महत्तरिकदिक्कुमारिकाएं हैं, भगवान् तीर्थकर के जन्ममहोत्सव को करने के लिये आई हुई हैं । अतः आप भयभीत न हों अर्थात् असम्भाव्यमान है पर जनका आपात जिसमें ऐसे इस एकान्त स्थान में विसदृश जातीय ये किसलिये यहां उपस्थित हुइ हैं इस प्रकारकी आशंका से आकुलित चित्त आप न हो ऐसा कहकर वे ईशानकोण में चली गई । 'अवक्कमित्ता देउन्षियसमुग्घाएणं समोहणंति वहां जाकर उन्होंने वैक्रिय समुद्धात द्वारा अपने आत्म प्रदेशों को शरीर से बाहर निकाला 'समोहणित्ता संखिज्जाई जोयणाई दंड निसरंलि' बाहिर पती छ।, 'कयत्यासि' भन कृतार्था छ।. 'अम्हेणं देवाणुप्पिए अहेलोग वत्यव्वाओ अदिसा कुमारीमहत्तरियाओ भगवओ तित्थगरस्स जम्मणमहिमं करीस्सामो तण्णं तुन्भेहि ण भाइयव्वं इति कट्ठ उत्तरपुरस्थिमं दिसीभाग अवक्कमंति' देवानुप्रिये ! ममे भयोas CGTસિની આઠ મહત્તરિક દિકુમારીકાઓ છીએ. ભર્ગવાન તીર્થકરના જન્મ મહોત્સને ઉજવવા માટે અમે અત્રે આવેલી છીએ, એથી તમે ભયભીત થાઓ નહિ. એટલે કે અસં. ભાયમાન છે પર જનને આપાત જેમાં એવા આ એકાત સ્થાનમાં વિસદશ જાતીય એએ શા માટે અત્રે ઉપસ્થિત થયા છે, આ જાતની આશંકાથી આકુલિત ચિત્ત આપશ્રી था। नहि. साम ४डान तमो शान त२६ ती रही. 'अवक्कमित्ता वेउव्विय'समुग्धाएणं संमोहणंति' त्यांने तेभ वैश्य समुद्धात पडे घाताना मात्म प्रशान शरीरमांथी मह.२ ४ादया. 'सम्मोहणित्ता संखिज्जाई जोयणाई दंई निसरंति' मार दान ज० ७१
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy