SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ - ५४८ जम्मूढीपप्रनप्तिस्त्र सूत्रे च सप्तम्यर्थे तृतीया प्राकृतत्वात् 'पत्तेयं पत्तेयं चउहि सामाणियसाहस्सीहिं' प्रत्येक प्रत्येकं चतुर्भिः सामानिकानां दिक्कुमारी सदृशाति विभवादिकदेवानां सहसः चतुः सहस्र संख्यकसामानिकदेवैरित्यर्थः 'चउहिं महत्तरियाहिं सपरिवाराहि' चतमभिः महत्तरिकाभिः दिक्कुमारिकातुल्यविभवाभिः सपरिवाराभिः स्वस्वपरिवारसहिताभिः 'सत्तहिं अणिएहि' सप्तभिरनीकैः गजाश्वरथपदातिमहिपगन्धर्वनाटयरूपैः 'सत्तहिं अणिआहिवईहि' सप्तभि अनीकाधिपतिभिः सोलसएहि आयरक्खदेवसाइस्सीहि' पोडशभिरात्मरक्षकसदेवहौः पोडशसहस्रसंख्यकैः आत्मरक्षकदेवैरित्यर्थः 'अण्णेहिय बहहिं भवणवइवाणमंतरेहिं देवे हि देवीहिय सद्धिं संपरिवुडाओ' अन्यैश्च बहुभिः भवनपतिवानमन्तरैः देवैः देवीभिश्च साई सम्परिवृताः संवेष्टिताः ननु कांसाचिद् दिक्कुमारीणां व्यक्ता स्थानाङ्गे पल्योपमस्थिते भणनात् समानजातीयत्वेन एतासामपि दिक्कुमारीणां तथाभूतायुषः सम्भाव्यमानत्वाद भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानव्यन्तरजातीयपरिकरः कथं सङ्गतो भवति चेत् उच्यते, एतासां महर्दिकत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देन अत्र वनानामन्तरेषु चरन्ति ये ते वानमन्तरा इति यौगिकार्थव्युत्पादनेन भवनपतयोऽपि वानमन्तरशन्देन गृह्यन्ते उभयेषामपि प्रायो वनादिपु विहरशीलत्वात् 'महयाहयणगीयवाइय जाव भोगभोगाई भुजमाणीओ विहरंति' महताऽहतनाटयगीतवादित यावत् भोगभोगान् भुञ्जानाः विहरन्ति, अत्र यावत्पदात् तन्त्रीतलताल तूर्य धनमृदङ्ग पटुप्रवादितरवेणेति ग्राह्यम्, तथा च महताऽहतनाटयगीतवादिततन्त्रीतलतालतूर्यघनमृदङ्गपटुप्रवादितरवेण तत्र महता चउहिं सामाणियसाहस्सीहिं चउहि महत्तरिआहिं सपरिवाराहि वे प्रत्येक अपने २ कटों में अपने अपने भवनों में अपने २ प्रासादावतंसको में चार हजार सामानिक देवो, चार सपरिवार महत्तरिकाओं 'सत्तहिं अणिएहि सात सेनाओं, 'सत्तहिं अणीयाहिबईहि' सात अनीकाधिपतियों,'सोलसएहिं आयक्खदेवसाह. स्सीहिं' सोलह हजार आत्मरक्षक देवों, एवं 'अण्णेहिं य बहहिं भवणवइवाणमंतरेहिं देवेहिं देवीहिय सद्धिं संपेरिवुडाओ महयायणगीयवाइय जाव भोगभोगाई झुंजमाणीओ विहरंति' और भी दूसरे अनेक भवनपति एवं वानव्यन्तर 'देव एवं देवियों से संपरिवृत होती हुई नाटय गीत आदि की ध्वनियों एवं वढ्सएहिं पत्तेयं २ चउहि सामाणिय साहस्सीहि चरहिं महत्तरिआहिं सपरिवाराहि तेसहरे દરેક પિત–પિતાના કૂટમાં, પિત–પતાના ભવનમા, પિત–પિતાના પ્રાસાદાવતંસકામાં, ચાર १२ सामानि हे, या२ सपरिवार भत्तरिया 'सत्तहिं अणीयाहिवईहि' सात मनाविपतिमा, 'सोलसएहिं आयक्खदेवसाहस्सीहि ' सौ २ मात्म २३४ हे तेभर 'अण्णेहिं य बहूहि भवणवइवाणमंतरेहि देवेहिं देवीहि य सद्धि संपरिखुडाओ महया हय णगीय वाइय जवि भोगभोगाई भुजमाणीओ विहरति' भने मी ५ भने सनपति તેમજ વાનગંતર દેવ અને દેવીઓથી સંપરિવૃત્ત થઈને નાટ્ય, ગીત વગેરે દવનિએ તેમજ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy