SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् रावतादौ, भगवन्तस्तीर्थकराः समुत्पद्यन्ते तदाऽयं जन्ममहोत्सवः प्रवर्तते इति भावः, एकैकस्मिन्नित्यत्र च वीप्साकरणात् सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवो यथाकालमभिहित इति, अन्यथा चक्रवर्तिविजये इत्येत्तावन्मात्रोक्तौ अकर्ममूमिषु देवकुर्वादिषु सर्वत्र जिनजन्मसम्भवः स्यात् अतः एकैकस्मिनित्यत्र वीप्सोपादानं सङ्गच्छते । तत्र तीर्थकरजन्ममहोत्सवे अधोलोकवासिनीनाष्टानां दिवकुमारीणां स्वरूपमाह-'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं अहेलोगवत्थवाओ अढदिसाकुमारीओ महत्तरियाओ' तस्मिन् काले सम्भवन्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थारकलक्षणे महाविदेहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसदृश कालस्य वर्तमानत्वात् तस्मिन् समये सर्वत्रापि अर्द्धरात्रलक्षणे तीर्थकराणां हि मध्यरात्र एव जन्मसम्भवात् अधोलोकवास्तव्याः चतुर्णा गजदन्तानामधः समभूतलाम् नवयोजनरूपां तिर्यग्लोकव्यवस्था विमुच्य प्रतिगजदन्तं द्वि द्वि भावेन तत्र भवनेषु वसनशीलाः अष्टौ दिक्कुमार्यों-दिक्कुमार-भवनपति जातीयाः, महत्तरिकाः स्वर्येषु प्रधानतरिकाः 'सएहि सएहि कूडेहि' स्वकेषु स्वकेषु कूटेषु गजदन्तादि गिरिवर्तिपु, 'सएहि सरहिं भवणेहि' स्वकेषु स्वकेषु भवनेषु भवनपतिदेवावासेषु 'सएहिं सएहिं पासायव.सएहिं' स्वकेषु स्वकेषु प्रासादावतंसकेपु प्रासादश्रेष्ठेषु स्वस्वकूटवत्ति क्रीडावासेषु कहते है 'जयाणं एक्कमेक्के चक्कवट्टि विजए' जब एक चक्रवर्ति द्वारा विजेतव्य क्षेत्र खण्डरूप भरत ऐरवत 'आदि क्षेत्रों में 'भगवंतो तित्थयरा समुप्पज्जंति' भगवन्त तीर्थंकर उत्पन्न होते हैं। 'तेणं कालेणं तेणं समएणं अहे लोगवत्थव्चाओ अट्ठ दिसाकुमारीओ महत्तरिआओ' तब उस कालमें और उस समय में तृतीय चतुर्थ आरेमें एवं अर्धरात्रि के समय में तीर्थंकर भगवंतो के उत्पन्न होने पर अधोलोक मे रहनेवाली आठ दिक्कुमारी देवियां जो कि अपने वर्गकी देवियों में प्रधानतर होती हैं. 'सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहि पत्तेयं २ सरत, २१ क्षेत्रमा भगवंतो तित्थया समुप्पजंति' भगवन्ततीय ४२ सत्पन्न थाय छ. 'तेणं कालेणं तेण समएणं अहे लोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरिआओ' त्यारे ते કાળમાં અને તે સમયમાં તૃતીય-ચતુર્થ મારામાં તેમજ અર્ધ રાત્રિના સમયમાં તીર્થકર ભગવન ઉત્પન્ન થઈ જાય ત્યારે અલકમાં રહેનારી આઠદિકુમારી દેવીઓ કે જેઓ પિતાના पानी वा मामा प्रधानत२ जाय छे. 'सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पास.य (१) यहां आदि शब्द से महाविदेह क्षेत्र लिया गया है इनमें बीस तीर्थकर विद्यमान रहते हैं-महाविदेहों में सदा चौथा आरा रहता है। (૧) અહીં આદિ શબ્દથી મહાવિદેહ ક્ષેત્ર ગ્રહણ કરવામાં આવેલું છે. આ ક્ષેત્રમાં ૨૦ તીર્થકરે વિદ્યમાન રહે છે. મહાવિદેહમાં સર્વદા ચતુર્થ આરે રહે છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy