SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका-चतुर्थवक्षस्कारः सू. ४५ जिनजन्माभिषेकवर्णनम् पञ्चमवक्षस्कार प्रारभ्यते सम्प्रति यदुक्तं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिपिच्यन्ते' तत् सिंहावलोकनन्यायेन अनुस्मरन् जिनजन्माभिषेकोत्सववर्णनार्थ प्रस्तावना सूत्रमाह"जयाण" इत्यादि। मूलम्-जया णं एक्कमेक्के चकट्टिविजए भगवतो तित्थयरा समुप्पजंति, तेणं कालेणं तेणं समएणं अहे लोगवत्थव्वाओ अट दिसा कुमारीओ महत्तरिआओ सएहिं सएहिं कूडेहिं सएहिं सएहिं भवणेहिं सएहिर पासायवडे सएहिं, पत्तेयं पत्तेयं चउहिं सामाणिअसाहस्सीहिं चउहि महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तएहिं अणिआहिवईहिं सोलसएहिं आयरक्खदेवसाहस्तीहि अण्णेहिय बहूहिं भवणवइवाणमंतरेहिं देवेहिं देवीहि य सद्धिं संपरिवुडाओ महयाहयणगीयवाइय जाव भोगभोगाइं मुंजमाणीओ विहरंति, तं जहा भोगंकरा १ भोगवई २ सुभोगा ३ भोगमालिनी। तोयधारा ५ विचित्ता य ६ पुप्फमाला ७ अणिदिया ८॥१॥ तएणं तासि अहेलोगवत्थव्वाणं अटण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्तेयं आसणाई चलंति, तएणं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरिआओ पत्तेयं पत्तेयं आसणाई चलिआई पासंति पासित्ता ओहिं पति पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति आभोएत्ता अण्णमण्णं सदावेंति सदावित्ता एवं क्यासीउप्पपणे खल्लु भो ! जम्बुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअंतीअपच्चुप्पण्णमणागयाणं अहेलोगवत्थवाणं अटण्हं दिसाकुमारी महत्तरिआणं भगवओ तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो गं अम्हे वि भगवओ जम्नणमहिमं करेमो तिकट्ठ एवं वयंति, वइत्ता पत्तेयं पत्तेयं आभिओगिए देवे सदाति सदावित्ता एवं वयासी-खिप्पा. मेव भो देवाणुप्पिया ! अणेगखम्भसयसण्णिविटे लीलट्रिअ० एवं विमाणवण्णओ भाणियवो जाव जोयणविच्छिपणे दिव्वे जाणविमाणे
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy