SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्ति उत्तरेण-उत्तरदिशि 'एरावयस्स' ऐरावतस्य वक्ष्यमाणस्य सप्तमवर्षस्य 'दाहिणेणं' दक्षिणेनदक्षिणदिशि 'पुरस्थिमलवणसमुहस्स' पौरस्त्यलवणसमुद्रस्य-पूर्वदिग्वदिलवणसमुद्रस्य 'पञ्चस्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पच्चत्थिमलवणसमुहस्स' पश्चिमलपणसमुद्रस्स 'पुरन्थिमेणं' पौरस्त्येन-पूर्वदिशि ‘एवं' एवम्-पूर्वोक्ताभिलापानुसारेण 'जाचेव' यथैव येनैव प्रकारेण 'चुल्लहिमवंतो' क्षुद्राहिमवान् प्रथमवर्षधरपर्वतो वर्णितः 'हचेव' तथैव तेनैव प्रकारेण 'सिहरीवि' शिखर्यपि पष्ठो वर्षधरभृधरो वर्णनीयः । अथात्र क्षुद्रहिमवदपेक्षया कंचिद्विशेष प्रवर्गयितुमाह-'णवरं' नवरं-केवलं 'जीवा' जीवा धनुः प्रत्यञ्चाकारप्रदेशः 'दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'धणुं उत्तरेणं' धनु:-धनुप्पृष्ठम् उत्तरेण-उत्तरदिशि प्रज्ञप्तम् 'अवसिर्ट' अवशिष्टं शेपं विष्कम्भायामादिकं 'तं चेव' तदेव क्षुद्रहिमवत्प्रकरणोक्तमेव बोध्यम्, तथा 'पुंडरीए दहे' पुण्डरीको हृदः, ततो निर्गता 'मुवण्णकूला महाणई' सुवर्णकूला नाम महानदी 'दाहिणेणं' दक्षिणेन दक्षिणतोरणेन प्रवहन्ती रेणं एरावयस्स दाहिणेणं पुरथिमलवणसमुदस्स पच्चत्यिमेणं, पच्चत्थिमलवण. समुदस्स पुरथिमेणं एवं जह चेव चुल्लहिमवंतो तहवेव सिहरीवि णवरं जीवा दाहिणेणं धणु उत्तरेणं अवस्टुिं तं चेव' हे गौतम ! हैरण्यवत क्षेत्र की उत्तरदिशा में तथा ऐरावत क्षेत्र की दक्षिण दिशा में, पूर्व दिग्वर्ती लवणसमुद्र की पश्चिमदिशा में, और पश्चिमदिग्ची लवणसमुद्र की पूर्वदिशा में क्षुल्ल-क्षुद्रहिमवान् प्रथम वर्षधर पर्वत के जैसा यह छठा शिखरी वर्षधर पर्वत कहा गया है शिखरी पर्वत का वर्णन जैसा प्रथम क्षुद्रहिमवानू पर्वत का वर्णन पहिले किया गया है वैसा ही है 'णवरं' परन्तु 'जीचा दाहिणेणं धणु उत्तरेणं अवसिडें तं चेव' इस कथन के अनुसार इसकी जीवा दक्षिणदिशा में है और धनुष्पृष्ठ उत्तरदिशा में है, बाकी का और सब आयामविष्कम्भादि का कथन प्रथम वर्षधर पर्वत के जैसा ही है 'पुंडरीएदहे, सुवण्णकूला महाणई, दाहिणेणं णेयत्वा' इसके ऊपर पुंडरीक नामका हूद है इसके दक्षिण तोरण द्वार से सुवर्णकूला नामकी पच्चत्थिमलवणसमुदस्स पुरात्थिमेणं एवं जहचेव चुल्लहिमवंतो तहचेव सिहरीव णवरं जीवा दाहिणेणं धणु उत्तरेणं अवसिटुं तं चेव' हे गौतम! २९यक्त क्षेत्रनी उत्तर दिशामा तथा અરવત ક્ષેત્રની દક્ષિણ દિશામાં પૂર્વદિવતી લવણસમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં ક્ષુલ્લ–સુદ-હિમવાનું પ્રથમ વર્ષધર પર્વત જેવા આ છઠો શિખરી વર્ષધર પર્વત કહેવામાં આવે છે. જે પ્રમાણે પ્રથમ ક્ષુદ્ર હિમવાન પર્વતનું વર્ણન પહેલાં કરવામાં આવેલું છે, તેવું જ વર્ણન શિખરી પર્વતનું પણ समा. 'णवरं' ५२. 'जीवा दाहिणणं धणं उत्तरेणं अवसिद्रं तं चेव' मा કથન મુજબ એની જીવા દક્ષિણ દિશામાં છે અને ધનુપૃષ્ઠ ઉત્તર દિશામાં છે. શેષ બધું मायाम-वि०४ पोथी समा ४थन प्रथम १५२ पत २९ छ 'पुंडरीए दहे, सुवण्णकूला महाणई, दाहिणेणं णेयवा' मनी ५२ धुरी नाय छ, यना क्षण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy