SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५३४ - जम्बूद्वीपप्रमप्तिसूब त्पर्यायः तेन अनन्तरोक्तेन अर्थेन कारणेन एवमुच्यते-माल्यवत्पर्याय इति, अस्य 'रायहाणी' राजधानी 'उत्तरेणंति' उत्तरदिशि इति बोध्यम्, अथ हैरण्यवननामार्थ प्रकाशयितुमुपक्रमते'से केणटेणं भंते ! इत्यादि-अथ हैरण्यवतस्वरूपनिरूपणानन्तरं केन अर्थेन-हेतुना भदन्त ! 'एवं' वुच्चइ' एवमुच्यते 'हेरण्णवए वासे २ ?' हैरगवतं वर्षम् २१, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतम ! 'हेरण्णवए णं वासे औरण्यवतं खलु वर्ष क्षेत्रम् 'रुप्पी सिहरीति' रुक्मि शिखरिभ्यां 'वासहरपचएहि वर्षधरपर्वताभ्यां 'दुहओं' द्विधातः उमयोदक्षिणोत्तरपार्श्वयोः 'समवगूढे' समाश्लिष्टं-कृतसीमाकमित्यर्थः, तामयसमालिप्टत्वादस्य हैरण्यवतमिति नाम व्यवहियते, तथाहि हिरण्यपदेन स्वर्णरूप्योभये गृह्यते तदस्त्यनयोरिति हिरण्यवन्तो रुक्मि शिखरिणी, तयोरिदं हैरण्यवतं रूप्यस्वर्णमयरुक्मिशिखरिसम्बन्धि एवं तयोयोगातू हैरण्यवतमिति नम वोध्यम् यद्वा 'गिच्छ नित्यं 'हिरणं' हिरण्यं 'मुंचई' मुञ्चति न्य नति णिच्चं' नित्यं 'हिरणं' हिरण्यं पगासई' प्रकाशयति-तत्रतत्र प्रदेशे ऐसा कहा गया है 'रायहाणी उत्तरेणंति' इस देवकी राजधानी इस पर्वत की उत्तरदिशा में है। ले केणटे णं भंते ! एवं बुच्चह हेरण्णवएवासे २' अब गौतमने प्रभु से ऐसा पूछा है-हे भदन्त ! आपने किल कारण को लेकर हैरण्यवत क्षेत्र ऐसा नाम कहा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! हेरण्णवए णं वासे रूप्पीसिहरीहिं वासहरपन्चएहिं दुहओ समवगूढे णिच्चं हिरणं दलइ णिच्चं हिरगणं मुंचइ, णिच्चं हिरण्यं पगालइ, हेरण्णवए अ इत्थ देवे परिवसइ से एए पट्टणं ति' हे गौतम! हैरण्यवत क्षेत्र, दक्षिण और उत्तर पार्श्वभागों में कमी और शिखरी इन दो वर्षधर पर्वतों से घिरा हुआ है-इसी कारण इसका नाम हैरण्यवत क्षेत्र हुआ है तात्पर्य ऐसा है-हिरण्य पद स्वर्ण और रूप्य इन दोनों का ग्राहक होता है अतः रूपमी और शिखरी इन दोनों वर्षधर पर्वतों का यहां इस पद से ग्रहण हो जाता है इसी कारण इसका नाम हैरण्यवत क्षेत्रऐसा रेणति' मा पनी धानी मा पतनी उत्तर दिशामा मावली छ. 'से केणद्वेणं भंते ! एवं वुच्चइ हेरण्णवए वासे २' हवे. गौतमै प्रभुन मा तना प्रश्न ये छ ! આપશ્રીએ શા કારણથી હૈમવંત ક્ષેત્ર એવું નામ કહ્યું છે? એના જવાબમાં પ્રભુ કહે છે 'गोयमा ! हेरण्णवए णं वासे रुप्पी सिहरीहिं वासहरपब्वएहि दुहओ समवगूढे णिच्चं हिरणं दलइ णिच्चं हिरणं मुंचइ, णिच्चं हिरण्णं पगासइ हेरण्णवए अ इत्थ देवे परिवसइ से एएજÈળ તિ” હે ગૌતમ! હૈરણ્યવત ક્ષેત્ર દક્ષિણ અને ઉત્તર પાર્થભાગમાં રુકમી અને શિખરી એ બે વર્ષધર પર્વતોથી અવૃત છે. એ કારણથી જ એનું નામ હૈરણ્યવત ક્ષેત્ર એવું પ્રસિદ્ધ થયું છે. તાત્પર્ય આ પ્રમાણે છે કે હિરણ્ય પર સ્વર્ણ અને સુખ એ બને અને વાચક છે. એથી રુકમી અને શિખરી એ બન્ને વર્ષધર પર્વતનું અહીં આ પદથી ગ્રહણ થઈ જાય છે. આ કારણથી જ એનું નામ હૈરયવત ક્ષેત્ર એવું કહેવામાં આવેલું છે. કેમકે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy