SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः रु. ४४ रम्यकवर्षनिरूपणम् ५३६ देशभागे 'मालवंतपरियाए' माल्यवत्पर्यायः 'गाम' नाम 'वट्टवेयद्धे' वृत्तवैताढ्यः पर्वतः 'पण्णत्ते' प्रज्ञप्तः, अय वर्णनेऽनुसरणीयपर्वतमाह-'जहचेव सदावई' यथैव येनैव प्रकारेण शब्दापाती वृत्तवैताढयपर्वतो वर्णितः 'तहचेव' तथैव तेनैव प्रकारेण 'मालवंतपरियाए वि माल्यवत्र्यायोऽपि वृत्तवैताढयपर्वतो वर्णनीयः, अथास्य शब्दापातिवृत्तवैताढयपर्वतापेक्षया नामार्थे विशेष प्रदर्शयितुमाह-'अहो' अर्थः माल्यवत्पर्यायेतिनामार्थ:तत्कारणं हि 'उप्पलाई उत्पलानि चन्द्रविकाशीनि कमलानि 'पउमाई पद्मानि-सूर्य विकाशीनि कमलानि इदमुपलक्षणं तेन कुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीक शतपत्रसहस्रपत्रशतसहस्रपत्राण्यपि ग्राह्याणि तानि कीदृशानि इत्याह-'मालवंतप्पभाई' माल्यवत्प्रभाणि-माल्यवत्पर्वताकाराणि 'मालवंतवण्णाई' माल्यवद्ववर्णानि-माल्यवत्पर्वतवर्णकानि मालवंतवण्णाभाई' माल्यवत्वर्णाभानि-माल्यवत्पर्वतवर्णप्रतिभासानि, तद्योगादयं माल्यवत् पर्याय इत्येवमुच्यते तथा 'पभासे य इत्थ देवे' प्रभासश्चात्र देवः अत्र-अस्मिन् गिरौं प्रभासनामा देवः परिवसतीति परेणान्वयः स च कीदृशः ? इत्याह-'महिदीए जाव पलिओवमहिईए' महद्धिको यावत् पल्योपमस्थितिक:-अत्र यावत्पदसङ्ग्राह्यपदानां साथैः सङ्ग्रहोऽ. ष्टमसूत्रव्याख्यातो बोध्या, एतादृशो देवः 'परिवसई' परिवसति 'से तेणटेणं' सः माल्यवपण्णत्त' हे गौतम ! सुवर्णकला महानदी की पूर्वदिशा में, हैरण्यवत क्षेत्र के बहुमध्य देश में माल्यवन्त पर्याय नामका वृत्तवेताढय पर्वत कहा गया है। 'जहचेव सद्दावई तह चेव मालवंत परियाए वि' इसका वर्णन संबंधी प्रकार शब्दापाती नामक वृत्तवैताढय पर्वत के जैसा ही है। 'अट्ठो उप्पलाई पउमाई मालवंतपभाई मालवंत वण्णाई मालवन्तवण्णाभाई पभासेअ इत्थ देवे महिद्धीए जाव पलि भोवमट्टिईए परिवसई' इसका माल्यवन्त पर्याय ऐसा जो नाम कहा गया है उसका कारण यहां के उत्पलों एवं कमलों का माल्यवन्त की प्रभावाले, माल्यवन्त के जैसे वर्णवाले और माल्यवन्त के वर्ण की प्रभावाले होता है तथा यहां पर प्रभास नामका देव रहता है जो कि महद्धिक यावत् एक पल्योपम की स्थिति वाला है । 'से एएणटेण' इस कारण हे गौतम ! इसका नाम माल्यवन्त पर्याय पण्णत्ते गौतम! सुवर्ण । महानहीनी पश्चिम दिशाम तथा ३न्य सा महानहीनी પૂર્વ દિશામાં, હૈરણ્યવત ક્ષેત્રના બહુ મધ્ય દેશમાં માલ્યવત પર્યાય નામક વૃત્તતા ५मावा छे. 'जह चेव सदावई तह चेव मालवंतपरियाए वि' मानु न शहा. पाती नाम वृत्त वैतादय ५१ त ४ छे. 'अटो उप्पलाई मालवंतप्पभाई मालवंतवण्णाई मालवंतपण्णाभाई पभासे अ इत्थ देवे महिद्धीए पलिओवमट्टिईए परिवसई मेन २ માલ્યવન્ત પર્યાય એવું જે નામ કહેવામાં આવેલું છે, તેનું કારણ એ છે કે અહીંના ઉત્પલે અને કમળાની પ્રભા માલ્યવંત જેવી વર્ણવાળી પણ છે. તેમજ અહીં પ્રભાસ નામક ३१ .त व भव यावत् मे पक्ष्यापम रेटली यतिवाणी छे. 'से एएणट्रेणं.' मथी गौतम ! मेनु नाम भायत पर्याय मे रामपामा माव्यु छ. 'रायहाणी उत्त.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy