SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवनिरूपणम् ५ सङ्ग्राह्यपदानां सङ्ग्रहः सार्थोऽष्टमसूत्रटीकातो बोध्या, एतादृशो देवः परिवसति तदधिपकत्वाच्च रुक्मीति स व्यवह्रियते तदेवाह-'से एएणेटेणं' सः रुक्मी वर्षधरपर्वतः एतेन अनन्तरोक्तेन अर्थेन रजतमयत्वरुक्मिदेवाधिष्ठितत्वैतदुभयेन कारणेन 'गोयमा' गौतम ! ‘एवं वुच्चइत्ति' एवमुच्यत इति । अथ पष्ठं वर्षधरं वर्णयितुगुपक्रमके–'कहिणं भंते !' इत्यादि क्व खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'हेरण्णयए णाम' हैरण्यवतं नाम 'वासे' वर्ष 'पण्णत्ते' प्रज्ञप्तम् ? 'गोयमा' गौतम ! 'रुपिस्स' रुक्मिणो वर्षधरपर्वतस्य 'उत्तरेणं उत्तरेणउत्तरदिशि 'सिहरिस्स' शिखरिणः-अनन्तरं वक्ष्यमाणस्य वर्षधरपर्वतस्य दक्खिणेणं' दक्षिणेन दक्षिणदिशि 'पुरस्थिमलवणसमुदस्स’ पौरस्त्यलवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिशि पच्चस्थिमलवणसमुहस्स' पश्चिमलवणसमुद्रस्य 'पुरस्थिमेणं पौरस्त्येन पूर्वदिशि 'एत्थ' अत्रअत्रान्तरे 'ग' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'हिरण्णवए वासे' हैरण्यवतं वर्ष 'पण्णत्ते' प्रज्ञप्तम् ‘एवं' एवम्-पूर्वोक्ताभिलापानुसारेण 'जहचेव' यथैव-येनैव प्रकारेण 'हेमवयं' हैमवतं पर रूक्मी नामका देव रहता है यह महद्धिक यावत् पल्योपम की स्थिति वाला है यहां यावत्पद से संग्राह्य पदों को जानने के लिये अष्टम सूत्र देखना चहिये अतः इन सब के संयोग से इसका नाम रुक्मी ऐसा कहा गया है यही बात 'से एएढे णं गोयमा एवं बुच्चई' इस सूत्र द्वारा पुष्ट की गई है । 'कहिणं भंते ! जवुद्दीवे २ हेरपणवए णामं वासे पण्णत्ते' हे भदन्त ! हैरण्यवत नामका क्षेत्र इस जम्बूद्वीप नामके द्वीप में कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं 'गोयमा! रूप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरस्थिप्रलवणसमुद्दस पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते' हे गौतम ! रूक्मी नामक वर्षधर पर्वत की उत्तरदिशा में तथा शिखरी नामक वर्षधर पर्वत की दक्षिणदिशा में, पूर्वदिश्वर्ती लवणसमुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवण समुद्र की पूर्वदिशा में इस जम्बूद्वीप મહદ્ધિક યવત પપમ જેટલી સ્થિતિવાળે છે. અહીં યાવત્ પરથી સંગ્રાહ્ય પદને જાણવા માટે અષ્ટમસૂવ વાંચવું જોઈએ. એથી આ સર્વના સંગથી આનું નામ રૂફમી ये ४ामा मासु छ. मे बात से एएटेणं गोयमा! एवं वुच्चई' मा सूत्र पडे पुष्ट ४२वामां मावेसी छे. 'कहिणं भंते ! जंबुद्दीवे २ हेरण्णवए णामं वासे पण्णत्ते' ! હૈરણ્યવત નામક ક્ષેત્ર જંબૂઢીપ નામક દ્વીપમાં કયા સ્થળે આવેલું છે? એના જવાબમાં प्रभु ४ छ 'गोयमा | रुपिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरस्थिमलवणसमुदस्स पच्च त्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते' હે ગૌતમ! રુમી નામક વર્ષધર પર્વતની ઉત્તર દિશામાં તેમજ શિખરી નામક વર્ષધર પર્વતની દક્ષિણ દિશામાં, પૂર્વ દિગ્ગત લવણ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં આ જંબુદ્વીપ નામક દ્વીપમાં હૈરણ્યવતનામક ક્ષેત્ર
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy