SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ૪૮૭ : प्रकाकाशि टीका-चतुर्थवक्षस्कारः सू. ३९ पण्डकवन गताऽभिषेकशिलावर्णनम् देवीभिव 'कच्छाईया' कच्छादिजाः - कच्छ प्रभृति विजयाष्टकोत्पन्नाः 'तित्थयरा' तीर्थकरा:-जिना: 'अभिसिच्चति' अभिषिच्यन्ते जन्मोत्सवकरणार्थं स्नप्यन्ते इति प्रथमस्यौतराहस्य सिंहासनस्य प्रयोजनम्, द्वितीयस्य दाक्षिणात्यस्य तस्य प्रयोजनमाह - 'तत्थ णं जे से दाहिणिल्ले सीहासणे' इत्यादि तत्र तयोरासनयोर्मध्ये खलु यत् दाक्षिणात्यं दक्षिणदिग्वर्ति सिंहासनं तदिति प्राग्वत् 'तत्थ' तत्र - दाक्षिणात्ये सिंहासने 'णं' खलु 'भवण० जाव वेमाणिएहि ' भवन व्यावद्वैमानिकैः - भवन पत्यादि वैमानिकपर्यन्तैः - भवन पतिव्यन्तरज्योतिष्कवैमानि - 'कैरित्यर्थः 'देवेहि' देवैः 'देवीहिय' देवीभिश्र 'बच्छाईआ' वत्सादिजा वत्सादिदिजयोत्पन्नाः 'तित्थयरा' तीर्थकराः 'अभिषिच्चति' अभिषिच्यन्ने, अस्नायमभिप्रायः - असौ पाण्डुशिला पूर्वाभिमुखा वर्तते तदभिमुखमेव पूर्वमहाविदेह नाम क्षेत्राला तीर्थकराबुद्येव तत्र शीतामहानच तरदिग्वति कच्छादि विजयाष्टकजातस्य तीर्थकृत उचरवर्ति सिंहा सनेऽभिषेो भवति, तथा शीतामहानद्या दक्षिणदिग्वर्ति वत्सादि विजयजातरूप तस्य दक्षिण कच्छादि विजयाष्टकों में उत्पन्न हुए तीर्थंकर स्थापित करके जन्मोत्सव के अभिषेक से अभिषिक्त किये जाते हैं 'तत्थणं जे से दाहिणितले सीहासणे तत्थणं बहूहिं भवणवश्वाणमंत रजोइसियवेनाणिएहिं देवेहिं देवीहिय वच्छाईया 'तित्थयरा अभिच्चिति' तथा ये दक्षिण दिग्वर्ती सिंहासन है उस पर वत्सादि विजयों में अत्पन्न हुए तीर्थकर अनेक भवनपति वानव्यन्तर ज्योतिष्क एवं वैमानिक देवों द्वारा जन्माभिषेक के अभिषेक से अभिषिक्त किये जाते हैं । 'तात्पर्य इस कथन का ऐसा है कि यह पाण्डुशिला पूर्वाभिमुखवाली है और उसी के सामने पूर्व महाविदेह नामका क्षेत्र है वहां पर एक साथ दो तीर्थंकर उत्पन्न होते हैं इनमें शीता महानदी के उत्तर दिग्वर्ती कच्छादि विजयाष्टक में उत्पन्न हुए तीर्थकर हैं उनका अभिषेक उत्तर दिग्वर्ती सिंहासन पर होता है और शीता महानदी के दक्षिण दिग्वर्ती वत्सादि विजय में उत्पन्न हुए तीर्थकर ટકામાં ઉત્પન્ન થયેલા તીથ"કરાને સ્થાપિત કરીને જગૈાત્સવના અભિષેકચી અભિષિક્ત ४२वामां आवे छे. 'तत्थ णं जे से दाहिणिल्ले सीहासणे तत्थभं बहूहि भवन इवाणमंतर. जोइसियवेमाणिएहि देवेहिं देवीहिय बच्छाईया तित्थयरा अभिसिंच्चति' तेभन ने दृक्षिण દિગ્દર્તી સિહાસના છે તેની ઉપર વત્સાહ વિજચેામાં ઉત્પન્ન થયેલા તી કરાને અનેક ભવન પતિ, માનવ્યતર, નૈતિષ્ક તેમજ વૈમાનિક દેવા વડે જન્માભિષેકના અભિષેકથી અભિષિક્ત કરવામાં આવે છે. આ કથનનુ તાત્પય` આ પ્રમાણે છે કે આ પાંડુશિલા પૂર્વાભિમુખવાળી છે અને તેની જ સામે પૂર્વ મહાવિદેહ નામક ક્ષેત્ર આવેલુ' છે. ત્યાં એકીસાથે એ 'તીર્થંકરા ઉત્પન્ન થાય છે. એમાં શીતા મહા નદીના ઉત્તર દિગ્વતી કŁાઢિ વિજ્યા૦૩૪માં ઉત્પન્ન થયેલા તૌકરા છે. એમના અભિષેક ઉત્તર દિગ્વતી સિહાસન ઉપર થાય છે અને શીતા મહાનદીના દક્ષિણ દિગ્વતી વત્સાદિ વિજયૈામાં ઉત્પન્ન થયેલા તાઁ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy