SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३८ जम्बूद्वीपप्रज्ञप्तिसूत्र गाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा जान सयसहस्सपत्त हत्थगा सम्वरयणामया अच्छा जाव पडिरूवा ४। तस्त णं गंगाप्पवाय. कुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे गंगादीवे णामं दीवे पण्णत्ते, अटू जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णवीसं जोयणाई परिचखेवेणं दो कोसे ऊसिए जलंताओ सच्चवइरामए अच्छे सण्हे० । से णं एमाए पउमवरवेझ्याए एगेण य वणसंडेणं सव्वओ समंता संपरिरिक्खित्ते, दण्णओ भाणियव्यो। गंगादीवस्स णं दीवस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते। तस्सणं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विकखंभेणं देसूणगं च कोलं उड़े उच्चत्तेणं अणेगखंभसयसपिणविटे जाव बहुमम्झदेसभाए मणिपेढियाए सयणिज्जे। से केणटेणं जाव सासए णामधेज्जे पणत्ते ॥सू० ४॥ छाया-तस्य खलु पद्मदस्य पौरस्त्येन तोरणेन गङ्गा महानदी प्रव्यूढा सती पूर्वाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा गङ्गावनकूटे आवृत्ता सती पञ्चत्रयोविंशतिं योजनशतानि त्रींश्च एकोनशितिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तकेन मुक्तावलीहारसंस्थितेन सातिरेकयोजनशतकन प्रपातेन प्रपतति गङ्गामहानदी यतः प्रपतति अत्र खलु महती एका जिहूविका प्रज्ञप्ता। सा खलु निधिका अर्द्धयोजनमायामेन पट् सक्रोशानि योजनानि विष्कम्भेण अर्द्धकोशं वाहल्येन मारनुखविकृतसंस्थानसंस्थिता सर्ववमयी अच्छा श्लक्ष्णा० । गङ्गा महानदी यत्र प्रपतति अत्र खलु महदेकं गङ्गाप्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , पष्टिं योगनानि आयामविष्कम्भेण, नत्रतं .योजनशत किञ्चिद्विशेषाधिकं परिक्षेपेण, दश योजनानि उद्वेधेन अच्छ श्लक्ष्णम् रजतमयवालुकाकम् वैडूर्यमणिस्फटिकपटलप्रत्यवतट सुखावतारं मुखोतारं नानामणितीर्थसुवद्धं वृत्तम् आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलं संछन्न पत्र विसमृणालं वहृत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीक शतपत्र सहस्र पत्र शतसहस्रपत्र प्रफुल्ल केसरोपचितं परपद मधुकरपरिभुज्यमानकमलम् अच्छविमलपथ्यसलिलं पूर्ण परिहस्तभ्रमन्मत्स्यकच्छपानेकशकुनगणमिथुनपविचरितशब्दोन्नतिकमधुरस्वरनादित प्रासादीयम् ४ । तत् खल एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षित र , वेदिकावनपण्डयोः पद्मानां च वर्णको भणितव्यः । तस्य खलु गङ्गाप्रपातकृण्डस्य त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तद्यथा-पोरस्त्ये दक्षिणे पाश्चात्ये तेषां खलु
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy