SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ “ अम्बद्रीपंप्राप्तिसूत्रे : अथ सप्तमकूटवर्णनम्-'उत्तरिल्लस्स' औत्तराहस्य उत्तरदिग्वर्तिनः 'भवणस्स' भवनस्स 'पच्चन्थिमेणं' पश्चिमेन-पश्चिमदिशि 'उत्तरपञ्चस्थिमिल्लस्स' उत्तरपश्चिमस्य वायव्यकोणयतिनः 'पासायनसगस्स' प्रासादावतंसकस्य 'पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'सागरचित्तेकूडे' सागरचित्र नाम कूटं प्रज्ञप्तम् , अस्य कूटस्याधिष्ठात्री 'वडरसेणा देवी' वज्रसेना नाम देवी प्रज्ञप्ता, अस्य कूटस्य 'रायहाणी' राजधानी 'उत्तरेणं' उत्तरेण-उत्तरदिशि प्रज्ञप्ता, इति सप्तमकटवर्णनम् । अथाष्टमबूटवर्णनम्-'उत्तरित्लस्स' औतराहस्य-उत्तरदिग्वर्तिनः भवणस्स' भवनस्य 'पुरत्यिमेग' पौरस्त्येन पूर्वदिशि 'उत्तरपुरथिमिल्लस्स' उत्तरपौरस्त्यस्य-ईशानकोणवर्तिनः 'पासायवडें मगस्स' प्रासादावतंसमस्य 'पञ्चत्थिमेणं' पशिमेन पश्चिमदिशि 'वइरकूडे' बजटं नाम ङ्कटं प्रनाम्, अस्य कूटस्याधिष्ठात्री 'वलाहयादेवी' वलाहिका देवी प्रज्ञप्ता, अस्य कूटम्य 'रायहाणी' राजधानी 'उत्तरेणंति' उत्तरेण उत्तरदिशि प्रज्ञप्तेति अष्टमकूटवर्णनं गतम्८ । ___ अध नवमं बलकूटं सहस्राङ्गापरनामझमिति नन्दनवनकुटादितः पृथग्वर्णयितुमुपक्रमते'कहिणं भने !' इत्यादि क्व खलु भदन्त ! 'णंदणवणे' नन्दनवने 'वलकूडेणामं कूडे' वरकूट नागकूटं 'पण्याने ?' प्रज्ञसम् ?, 'गोयमा !' गौतम ! 'संदरस्स' मन्दरस्य 'पव्ययम्स' पर्वतस्य उत्तरेणं ७) उत्तर दिग्वर्ती भवन की पश्चिम दिशा में तथा वायव्यकोणवर्ति प्रासादावतंसक की पूर्व दिशा में सागर चित्र नामका कूट है पञलेना नामकी देवी यहां की अधिष्ठात्री देवी है इसकी राजधानी इस कूटकी उत्तरदिशा में हैं। (उत्तरिल्लस्स भवस्स पुरथिमेणं उत्तरपुरस्थिभिल्लस्स पासायपढ़ें . मगम पच्चधिमेणं पहरकडे बलाया देवी रायहाणी उत्तरेणंति ८) उत्तर दिग्वी भवन की पूर्वदिशा में तथा-ईशानकोणी प्रासादावतंसफ की पश्चिमदिशा में वज्रकूट नाता कूट है। इस कूट की अधिष्ठात्री देवी बलाहिका है इमली राजधानी कुट की उत्तरदिशा में है । (कहिणं भंते ! णंदणदणे यल. कृढे णाम लडे पण्णत्ते) हे भदन्न । नन्दनवन में पलकूट नामका कूट कहां पर कहा गया ? उत्तर में प्रभु कहने है-(गोयमा ! मंदरस्त पव्वयस्त उत्तरपुर मेणं उत्तरसच्चनियमिन्लम्स पासायवई मगम्स पुरथिमेणं सागरचित्त कूडे वहरसेणा देवी गयााणी उत्तरेणं . उत्तर ती लवननी पश्चिम शिम भर वायव्य भक्ती પ્રાસાદ વિતરકની પૂર્વ દિશામાં સાગરચિત્ર નામક કૃટ આવેલ છે. જેના નામે ત્યાં अधि: 21 2. मी यानी येनी उत्तर भां मावसी छ 'उत्तरिल्लम्स भवणान पुरथिमेश उत्तर पुरथिमिल्लास पासायव सगस्स पच्चस्थिमेणं अइग्कृडे वलाहया देवी गयदाणी उत्तरेणंनिहिती जननी पूर्व दिशाभ ने नवंती પ્રમાદાવનમકના પશ્ચિમ દિશામાં વિજ કર નામક કટ આવે છે. એ કૃની અધિષ્ઠાત્રી की RED. नी नी नी त हिशामा सावली . 'कमिणं भने ! गंदण गे या शाम को पगले' से htra! नवनमा मसट नाम ४८ ४या स्थणे मावस
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy