SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कार: सू. ३७ नन्दनवन स्वरूपवर्णनम् યુર वर्णनम् ४ अव पश्चमकूटवर्णनम् -' पञ्चत्थिमिल्लस्स' पाश्चिमात्यस्य - पश्चिमदिग्वर्तिनः 'भवण स' भवनस्य 'दक्खिगेणं' दक्षिणेत्र-दक्षिणदिशि 'दाहिणपच्चत्थिमिल्लस्स' दक्षिणपश्चिमस्य नैर्ऋत्यकोणवर्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'उत्तरेण' उत्तरेण उत्तरदिशि 'स्यए' रजतं नाम 'कूटे' कूटं प्रप्तम् अस्याधिष्ठात्री 'सुवच्छा देवी' सुवत्सा नाम देवी प्रज्ञता, अस्य रजतकूटस्य 'रायहाणी' राजधानी 'पच्चत्थिमेणं' पश्चिमेन पश्चिमदिशि प्रज्ञप्ता इति पञ्चमकूटवर्णनम् । अथ पष्ठकूटवर्णनम् ' पच्चत्थिमिल्लस्स' पाश्चिमात्यस्य - पश्चिमदिग्वर्तिनः 'भवणस्स' भवनस्य 'उत्तरेणं' उत्तरेण- उत्तरदिशि 'उत्तरपच्चत्थिमिल्लस्स' उत्तरपश्चिमस्य-वायव्यकोणवर्त्तिनः 'पासायवडेंसगस्स' प्रासादावतंसकस्य 'दक्खिणं' दक्षिणेन - दक्षिणदिशि 'रुयगे' रुचकं नाम 'कूटे' कूटं प्रज्ञप्तम् अस्य कूटस्याधिष्ठात्री 'वच्छमित्ता 'देवी' वत्स मित्रा नाम देवी प्रज्ञप्ता, अस्य कूटस्य 'रायहाणी' 'पच्चत्थिमेणं' पश्चिमेनपश्चिमदिशि प्रज्ञप्ता, इति पष्ठकूटवर्णनम् ६ । है और इसकी राजधानी कूट की दक्षिणदिशा में है । ( पच्चत्थिमिल्लस्स भवणस्स दविखणेणं दाहिणपच्चत्थिमिल्लस्स पासायवडें सगस्स उत्तरेणं रए कूडे सुवच्छा देवी रायहाणी पच्चत्थिमेणं) पश्चिमदिग्वर्ती भवन की दक्षिणदिशा में तथा नैर्ऋत्यकोणवर्ती प्रासादावतंसक की उत्तरदिशा में रजत नामका कूट है उसकी अधिष्ठात्री देवी सुवत्सा है इसकी राजधानी कूट की पश्चिम दिशा में हैं ( पच्चत्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपच्चत्थिमिल्लस्स पासायवडें सगस्स दक्खिणेणं रूपगे कूडे वच्छमित्ता देवी रायहाणी पच्चत्थिमेणं६) पश्चिमदिग्वर्ती भवन की उत्तर दिशा में तथा उत्तरपश्चिम दिग्वर्ती- वायव्यकोणवर्ती प्रासादवतंसक की दक्षिणदिशा में रुचक नामका कूट है यहां की अधिष्ठात्री वत्समित्रा नामकी देवी है इसकी राजधानी इस कूट की पश्चिम दिशा में है (उत्तरिल्लस्स भवणस्स पच्चत्थिमेणं उत्तरपच्चत्थिमिल्लस्स पासावडे समस्त पुरस्थिमेणं सागरचिते कूडे बहरसेणा देवी रायहाणी राष्ट्रधान छूटनी दक्षिण दिशामां आवेली छे, 'पच्चत्थिमिहलस्स भवणस्स दक्खिणेणं दाहिण पच्चत्थिमिल्लास पासायवडें सगस्स उत्तरेणं रयए कूडे सुत्रच्छा देवी रायहाणी पच्चत्थिमेणं ' પશ્ચિમ દિગ્વતી ભવનની દક્ષિણ દિશામાં તેમજ નૈઋત્યકેણુવતી પ્રાસાદાવત"સકની ઉત્તર દિશામાં રજત નામક ફૂટ આવેલ છે. એ ફૂટની અધિòાત્રી દેવી સુવત્સા છે. એની રાજધાની छूटनी पश्चिम दिशाभां छे. 'पच्चत्थिमिल्टस्स भवणस्स उत्तरेणं उत्तरपच्चत्थिमिल्लस्स पासायवडे - सगस्स दक्खिणेणं रुयगे कूडे वच्छमित्ता देवी रायहाणी पच्चत्थिमेणं ६' पश्चिम श्विर्ती लवननी ઉત્તર દિશામાં તેમજ ઉત્તર પશ્ચિમ દ્વિગ્નતી વાયન્ય કાણુવતી પ્રાસાદાવત સકની દક્ષિણ દિશામાં રુચક નામક ફૂટ આવેલ છે. અહી'ની અધિષ્ઠાત્રી દેવી વત્સમિત્રા નામે છે. એની राजधानी मे हूँढनी पश्चिम हिशासां भावेक्षी छे, 'उत्तरिल्लरस भपणास पच्चमि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy