SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-तुर्थवक्षस्कार: सु. ३६ मेरुपर्वतस्य वर्णनम् ઘરે सुबोधिनी टीकातः सार्थोऽवसेयः, 'एवं' एवम् अनेन प्रकारेण 'सपरिवारो' सपरिवारः मुख्यामनगौणासनरूपपरिवारसहितः 'पासायवडिसओ' प्रासादावतंसकः 'भाणियच्चो' भणितव्यः वक्तव्यः अथ प्रदक्षिणक्रमेण वर्तमानावशिष्टकोणगत पुष्करिण्यादि प्ररूपयितुमाह'मंदरस्स णं' मन्दरस्य गेरोः सउ ' एवं ' एवम् उक्तरीत्या - भद्रशालवनं पञ्चाशतं योजनान्यव'गा 'दारिस्थिमेणं' दक्षिणपौरस्त्येन-अग्निकोणे ' पुक्खरिणीओ' पुष्करिण्यः चतस्रः प्रज्ञप्ताः, ताथ पूर्वक्रमेणेमाः 'उप्पलगुम्मा' उत्पलगुल्मा १ 'गलिणा' नलिना २ ' उप्पला' उत्पचा ३ ‘उप्पलुज्जला' उत्पलोज्ज्वला ४ इति, 'तं 'चेन' तदेव ईशानकोणगतप्रासादप्रमाणमेन एतासामपि पुष्करिणीनां मध्यवर्तिप्रासादस्य 'पमाणं' प्रमाणम् एतदग्निकोणगत पुष्करिणीनां 'मज्झे' मध्ये 'पासायच डिसओ' प्रासादावतंसकः 'सकस' शक्रस्य - शक्रेन्द्रस्य 'सपरिवारों' सपरिवारः परिवारसहितो वव्यः, स च प्राग्वत् 'तेणं चेव' तेनैव - पूर्वोक्तेनैव 'पमाणेणं' प्रमाणेन वाच्यः 'दाहिणपच्चत्थिमेण वि' दक्षिणपश्चिमेनापि नैर्ऋत्यकोणेऽपि 'पुक्खरिणीओ' पुष्करिण्यः चतस्रः प्रज्ञप्ताः, ताथ 'भिंगा' भृङ्गा १ 'भिंगनिभा' भृङ्गनिभा २ 'चेव' चैत्र 'अंजणा' अञ्जना ३ 'अंजणप्पा' अञ्जनप्रभा ४ इति । एतन्नैर्ऋत्यकोणवर्तिसणं एवं दाहिमपुरत्थिमेणं पुनरिणीओ उप्पलगुम्माणलिणा उप्पला उप्पलुजला तंचेच पमाणं मज्झे पासायवर्डिसओ सक्करस सपरिवारो) इसी प्रकार मन्दर मेरुके भद्रशाल वन के भीतर ५० योजन जानेपर आग्नेयकोण में चार पुष्करणियां हैं उनके नाम इस प्रकार से हैं उत्पलगुल्मा १, नलिना २ उत्पला ३ और उत्पलोज्ज्वला ४ इन पुष्करिणियों के भी ठीक मध्य भाग में एक प्रासादांव"तंसक है इसका भी यहां पर प्रमाण ईशान कोणगत प्रासादावतंसक के जितना ही है यह देवेन्द्र देवराज शक्रेन्द्र का है यहां पर शक्रेन्द्र अपने परिवार सहित रहता है ऐसा वर्णन इसका भी कर लेना चाहिये (ते णं चैव पमाणेणं दाहिणपस्चस्थिमेणवि पुन्नखरिणीओ भिंगा, भिंगनिभा चेव, अंजणा अंजणप्पभा पासायवर्डिसओ सक्कस्स सीहासणं सपरिवारं ) इसी प्रकार से नैर्ऋतकोण में સમજી લેવા જોઇએ, પ્રાસ દાવ તસકનું વર્ણન મુખ્યાસન અને ગૌણાસન રૂપ પરિવાર સહિત पुरी सेवु लेागो. 'मंदरस्स णं एवं दाहिणपुरत्थिमेण पुनखरिणीओ उप्पलगुम्मा णलिंगा उप्पला उप्पलुज्जला तं चेत्र पमाणं मज्झे पासायवडिसओ सक्करस सपरिवारो' मा प्रभा જ મન્દર મેરુના ભદ્રશાલવનની અંદર ૫૦ ચાજ ગયા પછી આગ્નેય કોણમાં ચાર પુષ્ક रियो छे. तेभना नाभो या अभाये छे-त्यसमुहमा - १, नसिना -२, बत्यक्षा-3, भने ઉત્પલેાજજવલા ૪. એ પુષ્કરિણીઓના પણ ઠીક મધ્યભાગમાં એક પ્રાસાદાવત સક છે. એનુ પ્રમાણ પણ ઈશાન કાણુગત પ્રાસ દાવત સક જેટલું જ છે. પસાદાવતસક દેવેન્દ્ર દેવરાજને * છે. અહી શકેન્દ્ર પોતાના પરિવાર સાથે રહે છે. ન એનું પણ કરી લેવુ જોઈએ 'ते चेव पमाणेणं दाहिणपच्चत्थिमेण वि क्खरि भिंगनिभा चेव 1 T
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy