SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ३६ मेरुपपतस्य वर्णनम् मकस्य कूटस्य तत्तद्वक्षस्कारनामानुसारिनामकत्वेन कथमवस्थितत्वमिति चेद् ? अत्रोच्यतेपर्वतसदृशनामकत्वलक्षणधर्मस्य सकलवक्षस्कार द्वितीयकूटेषु समजुगतत्वाद् व्यभिचारिणा तेन धर्मेणावस्थितत्वं पर्वतसदृशनामककूटस्यापि युक्तमेव, न चैवं विजयसदृशनामकल्वरूप. धर्मेण कच्छसुकच्छयोरिव तदन्ययोरपि कूटयोरवस्थितत्वं प्रसज्जेदुक्तधर्मस्य कच्छसुकच्छातिरिक्तेषु सर्वेष्वपि तत्तद्वक्षस्कारतृतीयचतुर्थकूटेषु समभुगतत्वेनाव्यभिचरितत्वादिति वाच्यम्, विजयसदृशनामकत्वधर्मस्य तत्तद्वक्षस्कारसदृशनामकयो ईयोः कूटयोवृत्तित्वेन तेन तयोरेकतरस्य निर्णयाभावेन नासव्यवहारस्य सपदि तुमशक्यत्यादिति !सू० ३५॥ .. अधुना महाविदेहवर्षस्य पूर्वपश्चिमविभाजकं मेलं 'मंदरं' वर्णयितुमुपक्रमते-कहिणं भंते ! जंबुद्दीवे २ इत्यादि ! मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वाले अंदरे णाम पव्वए पण्णते ?, गोयमा ! उत्तरकुराए दक्षिणेणं देवकुराए उत्तरेणं पुव्वविदेहस्त वासस्स पञ्चस्थिमेणं अवविदेहस्स वासरल पुरथिमेणं जंबुद्दीवस्स बहुमज्झदेसभाए एत्थ णं जंबुद्दीचे दीवे मंदरे णानं पच्चए पण्णत्ते, णवणउइजोयणसहस्साई उद्धं उच्चत्तेणं एग जोयणसहस्सं उव्वेहेणं मूले दसजोयणसहस्साई णवई च जोयणाई दल य एगारसभाए जोयणस्स विक्खंभेणं, धरणियले दस जोयणलहरूलाई विक्खंभेणं तयणंतरं च णं सायाए मायाए परिहायमाणे परिहायाणे उवरितले जा सकता है परन्तु द्वितीय कूट जैसा उसके पर्वत का नाम होगा पैसा उसका नाम हो जाने से अवस्थित नाल वाला कैसे हो सकता है ? तो इसका लमा. धान ऐसा है की यहां जो अवस्थित नामता कही गई है वह कूटों के नाम के सदृश नाम को लेकर ही कही गई है अतः जितने भी कूट होंगे और उनमें जो नामता होगी वही द्वितीय कूट का नाम होगा ऐली नामता तृतीय चतुर्थ कूट में नियमित नहीं है। इसी हृद्य को लेकर सूत्रकार ने (इसे दो दो कूडा अवट्टिया सिद्धाययणकूडे पव्वयसरिसणामकूडे) यह सूत्र कहा है ॥३५॥ હશે તેવું તેનું નામ થઈ જવાથી અવસ્થિત નામવાળો કેવી રીતે થઈ શકશે? તે આ શંકાનું સમાધાન આ પ્રમાણે છે કે અહીં જે અવસ્થિત નામતા કહેવામાં આવેલી છે, તે કુટેના નામ સદશ નામને અનુલક્ષીને જ કહેવામાં આવેલી છે. જેથી જેટલા ફૂટે હશે અને તેમાં જે નામતા થશે તેજ દ્વિતીય કૂટનું નામ હશે. એવી નામના તૃતીયयतुटमा नियमित नथी. मे आशयन वन सूत्र४ारे 'इमे दो दो कूडा अवटिया सिद्धायचणकूडे पञ्चयसरिसणामकूडे' मा सूत्र घुछ. ॥ ३५ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy