________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ३५ महाविदेहस्य तृतीयविभागान्तवैर्तिविजयदिनि० ४२१ नद्यः सन्ति अत्रोत्तरपदलोपो वोध्यः, तत्रोचरपदलोपविधायकं वार्तिकम् - 'विनाऽपि प्रत्ययं पूर्वोत्तरपदयो व लोपो वाच्यः' इति, यथा- भीमः, भीमसेनः, सत्या, सत्यभामा, पार्श्वः, पार्श्वनाथः इत्यादि । यत्तु पूर्वविभागे विजयादयः प्राच्यविभागद्वये चान्तरधोन सङ्ग्रहीताः, तत्र सूत्रकृतां प्रवृत्तिवैचित्र्यमेव वीजं व्यवच्छिनत्वं वेति बोध्यम्, अत्र सरलवक्षस्कारकूटेषु नामानयनप्रकारम : ह - ' इत्थ परिवाडीए' इत्यादि - अत्र अस्यां परिपाटा-वक्षस्कारपर्वतानुक्रमे 'दो दो कूडा' द्वौ द्वौ कूटो 'विजयसरिसमामगा' विजयसदृश
"
धानी है और नाग नाम का वक्षस्कार पर्वत है सुवल्गू विजय में खड्गपुरी नामकी राजधानी है और गंभीरमालिनी नामको अन्तर नदी है गन्धिल विजय में अवध्या नामकी राजधानी है और देव नामका वक्षस्कार पर्वत है गन्धिलावती विजय में अयोध्या नामकी राजधानी हैं । इस तरह शीतोदा नदी के द्वारा कृत विभाग में वर्तमान विजयादिकों के निरूपण से मन्दर पर्वत का पाश्चात्य पार्श्व भणितव्य कहा गया हो जाता है ऐसा यह सब कथन ऊपर से स्पष्ट कर दिया गया है । इस तरह ये उर्मिमालिनी आदि जो तीन नदियां है ये शीतोदा नदी के उत्तर दिग्वर्ती तट पर रहे हुए, वन सुवप्र आदि विजयों की अन्तर नदियां हैं । "अंतरा उत्ति" में जो नदी शब्द का प्रयोग नहीं किया है वह 'विनाऽपिप्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः' इस वार्तिक के अनुसार लुप्त हो गया है तथा पूर्व विभाग में विजयादिकों का और प्राच्य विभाग य में अन्तर नदियों का जो संग्रह नहीं किया गया है वह सूत्रकारों की प्रवृत्ति की विचित्रता का द्योतक है । अथवा इनका संग्रह कारक सूत्र व्यवच्छिन्न हो गया है ऐसा जानना चाहिये (हत्थ परिवाडीए दो दो कूडा विजयपुरिणामगा
નાપક વક્ષસ્કાર પર્વત છે. સુવલ્ગ વિજયમા ખડૂગપુરી નામક રાજધાની છે અને ગંભીર માલિની નામક અત્તર નદી છે. ગન્ધિલ વિજયમાં અા નામક રાજધાની છે અને દેવ નામક વક્ષસ્કાર પર્વત છે. ગન્ધિલાવતી વિજયમાં ભચૈધ્યા નામક રાજધાની છે. આ પ્રમાણે શીતેાદા નદી વડે વિભક્ત બે ભાંગેશ્વમાં વર્તમાન વિજ્યા દકાના નિરૂપણથી મન્દર પર્વતના પુ.શ્ચાત્ય પાશ્વ ભાગ કથનીય છે એવુ' સ્પષ્ટ થઇ જાય છે. છા પ્રમાણે આ મધુ કથન પહેલાં સ્પષ્ટ કરવામાં આવેલું છે. આમ એ ઉમિમાલિની વગેરે જે ત્રણ નદીઓ છે તે શીતેાદા નદીના ઉત્તર દિગ્દતા તટ ઉપર આવેલા વપ્ર, સુવપ્ર, વગેરે વિજયે ની અન્તર नहीओो छे 'अंतरा उत्ति' भी थे 'नदी' शब्द प्रयोग रवामां मान्या नथी ते 'विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्वालोपो वाच्यः मा वार्तिः भुल्भ बुस थच गये। छे. तेमन पूर्व विभाગમાં વિજ્રયાક્રિકાને અને પ્રાચ્ય વિભાગમાં હ્રયમાં અન્તર નદીમાના જે સંગ્રહ કરવામાં બ્યા નથી તે સૂત્રકારની વિચિત્ર પ્રવૃત્તિને લક્ષિત કરે છે. અથવા ઝૂના સહુથી सभ्भद्ध सूत्र व्यवच्छिन्न थागयु छे, येवु लगी होवु लेई मे. 'इत्थ परिवाडीए, दो दो कूडा विजयसरिणामगा भाणियन्त्रा' वक्षस्रोनी आनुपूर्वाभां मोटो पोत-पोताना