SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम् ३५ सम्भवात् तथा 'तावइआओ' तावत्यः पोडशसंख्यकाः 'अभियोगसेढीओ' आभियोग्यश्रेणय: वक्तव्याः सव्वाओ इमाओ' सर्वा इमा:-अनन्तरोक्ता:-आभियोग्यश्रेणयः 'ईसाणस्स' ईशानस्य ईशानाख्यरयेन्द्रस्य अधीना बोध्याः मेरुत-उत्तरदिग्वतित्वात्, अथावशिष्टानां विजयवक्षस्कारपर्वतादीनां स्वरूपं वर्णयितुं लाघवार्थमतिदेशसूत्रमाह-'सव्वेसु विजएस' इत्यादि-सर्वेषु विजयेषु 'कच्छवत्तव्वया' कच्छवक्तव्यता-कच्छस्य विजयस्य या वक्तव्यता वर्णनरीतिः सा बोल्या, सा किम्पयन्ता ? इत्याह-'जाव अट्ठो' यावदर्थ:-अर्थः तत्तद्विजयानां नामार्थः तत्पर्यन्ता वक्तव्यता बोच्या तत्र च विजयेषु 'रायाणो' राजानः अधिपत्यः 'सरिसणामगा' सदृशनामकाः तत्तद्विजयसदृशनामका बोध्याः, तथा 'विजयेसु' विजयेषु 'सोलसण्ह' 'षोडशानां वक्खारपबयाणं' वक्षस्कारपर्वतानां 'चित्तकूडवत्तव्यया' चित्रकूटवक्तव्यता-चित्रकूटपर्वतवद् वक्तव्यता वर्णनरीतिः वोध्या 'जाव कूडा चत्तारि २' यावत् कूटानि ____ अब सूत्रकार कच्छादि विजयों में ले प्रत्येक विजय में जो दो दो विद्याधर श्रेणियां है उनका निर्देश करते हुए कहते हैं-(सोलस विजाहरसेढीओ तावइयाओ आभि मोगसेढीओ सचाओ इमाओ ईसाणस्स)इन पूर्वोक्त कच्छादि विज़यों में प्रति वैनाढय पर्वत के ऊपर दो अणियों के सद्भाव से तथा इतनी आभियोग्य श्रेणियों के सद्भाव से १६ विद्याधर श्रेणियां और १६ आभियोग्य श्रेणियां हैं । ये आभियोग्य श्रेणियाँ ईशानेन्द्र की हैं अर्थात् ईशान देव लोक के इन्द्र की अधीनता में ये रहती हैं । क्यों कि ये मेरु से उत्तर दिशा में वर्तमान हैं। (सम्वेतु विजए कच्छ वत्तव्वया जाच अहो रायाणो सरिसणामगा विजएलु सोलसहं वखारपव्ययाणं चित्तकूड वत्तव्वया जाव कूडा चत्तारि २ बारसण्ह नईणं गाहावइ बत्तदया जाच उसओ पासि दोहिं पउमवरवेड्याहिं वणसंडेहि अवण्णओ) जितने ये विजय कहे गये है उन सब विजयों में जो वक्तव्यता है वह उस २ विजय के नाम पर्यन्त तक कच्छ विजय इमाओ ईसाणस' में पूति १२ विध्यामा प्रति देताय पतनी ५२ मे अशीએના સદ્દભાવથી તેમજ એટલી જ આભિયોગ્ય શ્રેણીઓના સદુભાવથી ૧૬ સેળ વિદ્યાધર શ્રેણીઓ અને ૧૬ સેળ આભિયોગ્ય શ્રેણીઓ ઈશાનેન્દ્રની છે. અર્થાત્ ઈશાનદેવલેકના ઈન્દ્રની અધીનતામાં એ રહે છે. કેમકે એ મેરુથી ઉત્તર દિશામાં વર્તમાન છે. सव्वेसु विजएसु कच्छवत्तवया जाव अट्ठो रायणो सरिसणामगा विजएसु सोलसण्हं वक्खार पबयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं नईण गाहावइ वत्तव्यया जाव उभओ पासिं दोहिं पउमवरवेइयाहिं वणसंडेहिं अ वण्णओं' रेसा मे विनय ४वामा આવેલા છે તે સર્વ વિજેમાં જે વક્તવ્યતા છે તે વક્તવ્યતા તત્સંબંધી વિજયના નામ સુધી કચ્છ વિજયની વક્તવ્યતા જેવી છે તેમજ તે વિના જેવાં નામો છે, તે નામ અનુસાર જ ત્યાં ચવતી રાજાઓના નામે છે. તેમજ એક વિજયમાં એક–એક વક્ષસ્કાર ज०४८
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy