SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्र अथ प्रतिविम्यमेकैका राजधानों नामतो निर्दिशनाह-'विजया भणिया' विजया भणिता: वर्णिताः, अत्र भणितानां विजयानां यत्पुनः कथनं तद्राजधानी निरूपयितुम् 'रायहाणीयो इमा' राजधान्य इमाः अनुपदं वक्ष्यमाणाः, ताः पद्यवन्धेन सडयन्ते 'खेमे' त्यादि कच्छविजयतः क्रमेण क्षेमादयो राजधान्यो वोध्या:, तत्र क्षेमा १ क्षेमपुरा २ चैव अरिष्ठा ३ अरिष्ठपुरा ४ तथा खड्गी ५ मञ्जपा ६ अपि चेति समुच्चये औषधी ७ पुण्डरीकिणी ८ इमा अष्टौ शीतामहानद्या उत्तादियानां विजयानां दक्षिणार्द्धमध्यमपण्डेषु बोध्याः ॥१॥ उक्तेष्वष्टसु कच्छादि विजयेषु प्रत्येक वे द्वे इति पोडश विद्याधरश्रेणी निर्दिशनाह'सोलस' इत्यादि पोडश 'विजाहरसेटीओ' विद्याधरश्रेणयः प्रतिवैतादयं द्वयोर्द्वयोः श्रेण्योः चार विभाग प्रकट किये जा चुके हैं सो विदेह क्षेत्र के पूर्व भाग और उत्तर भाग इन दोनों को इस विजयादि वर्णन के अपेक्षा वर्णन समाप्त हो चुका है। अब सूत्रकार हर एक विजय में जो २ राजधानी है उसका नाम निर्देश करते हुए कहते हैं-(विजया भणिया, रायहाणीओ इमाओ-खेमा १ खेमपुरा २ चेव, रिट्टा ३ रिठ्ठपुरा ४ लहा, खग्गी ५ मंजुसा ६ अविअ ७ ओसही ७ पुंडरीगिणी ८ ॥१॥ विजया राजधानी के सम्बन्ध में पूर्व में कहा जा चुका है । क्षमा १क्षेमपुरा २ अरिष्ठा ३ अरिष्ठपुरा ४ खड्गी ५ मंजषा ६ औषधी ७ और पुण्डरीकिणी ८ ये आठ राजधानियों के नाम है ये आठ राजधानियां कच्छादि विजयों में यथा क्रम से हैं। "अविन" यह "अपिच" इस अर्थ में प्रयुक्त हुआ है और यह समुच्चयार्थक है ये आठ राजधानियां सीता महानदी की उत्तर दिशा में रहे हुए विजयों के दक्षिणाई मध्यम खण्डों में है। કરવામાં અાવેલ છે. તે વિદેહ ક્ષેત્રના પૂર્વ ભાગ અને ઉત્તર ભાગ એ બને ભાગની અપેક્ષાએ આ વિસ્થાદિ વર્ણન અને સંપૂર્ણ થયું છે. હવે સૂત્રકાર દરેકે દરેક વિજયમાં જે-જે રાજધાની છે, તેનું નામ નિર્દેશ કરના है-'विजश भणिया, रायहाणी ओ-खेमा-१, खेमपुरा २ चेव, रिद्वा ३, रिदपुरा ४ तहा, खग्गी ५, मंजूसा ६ अविअ ओसही-७, पुंडरीगिणी ८ ॥ ९ ॥ विश्या यानी विष પહેલાં વર્ણન કરવામાં આવેલું છે. ક્ષેમાં ૧, ક્ષેમપુરા ૨, અરિષ્ઠ-૩, અરિષ્ઠપુરા, ખડ઼ી ૫, મજૂષા-૬, ઔષધી ૭ અને પુંડકિશું ૮. એ આઠ રાજધાનીના નામે छ. स. मा पानीले ४२४ा विन्यामा यथाभ छ. 'अविअ' थे. ५४ पिच' એ અર્થમાં પ્રયુક્ત થયેલ છે. અને એ પદ સમુચ્ચયાર્થક છે. એ ૮ રાજધાનીઓ શીલા મહાનદી ની ઉત્તર દિશામાં આવેલા વિજયે ના દક્ષિણુદ્ધ મધ્યમ ખંડમાં છે. હવે સૂત્રકાર કચ્છાદિ વિજમાંથી દરેકે દરેક વિજયમાં જે બે-બે વિદ્યધર શ્રેણીઓ છે તે સંબંધમાં टता ४२di ४छे-सोलस विजाहरसेढीओ तावइयाओ आभिओगसेढीओ सव्वाओ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy