SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३७४ जम्बूद्वीपप्रश्नप्तिसूत्र 'पुक्खलावइचकाधिविजयस्स' पुष्कलावतीचक्रवर्तिविजयस्य 'पुरथिमेणं' पौरस्त्येन-पूर्वदिशि 'एत्थ' अत्र-अप्रान्तरे 'ण' खलु 'सीयामुहवणं णामं वर्ण' शीतामुखवनं नाम वन 'पण्णत्ते' 'प्रज्ञप्तम्, राच 'उत्तरदाहिणायए' उत्तरदक्षिणायतम् उत्तरदक्षिणदिशोर्दीर्घम्, 'पाईणपडीणविस्थिणे' प्राचीनप्रतीचीनविस्तीर्णम् पूर्वपश्चिमदिशो विस्तारयुक्तम् 'सोलस जोयणसहस्साई' पोडशयोजनसहस्राणि पोडशसहस्रपरिमित योजनानि 'पंचय' पञ्च च 'वाणउए' द्वानवतानि -द्वानवत्यधिकानि 'जोयणसए' योजनशतानि 'दोणिय द्वौ च 'एगूगवीसइभाए' एकोन विंशतिभागी 'जोरणस्स' योजनस्य 'आयामेणं' आयामेन-दैध्येण 'सीयाए महाणईएशीतायाः महानद्याः 'अंतेणं' अन्न-समीपेन 'दो जोयणसहस्साई द्वे योजनसहने 'णव य' नव च 'वावीसे' द्वाविंशानि-द्वाविंशत्यधिनानि 'जोयणसए' योजनशतानि 'विक्खंभेणं' · विष्कम्भेण-विस्तारेण 'तयणंतरं च णं' तदनन्तरं च खलु 'मायाए २ मात्रया २ क्रमेण २' 'परिहायमाणे २' परिहीयमानं २ 'णीलबंतवासहरपव्ययंतेणं नीलवद्वपंधरपर्वतान्तेन-नील वनामकवर्षधरपर्वतस्य अन्तेन-समीपेन 'ए' एकम् ‘एगणवीसहभाग' एकोनविंशतिभाग 'जोयणरूस' योजनाय 'विक्खंभेणं' विष्कम्भेण-विस्तारेण, इति 'से' तत् औत्तराई शीता- मुखवनं 'ग' खलु 'एगाए' एकया 'पउमवरवेइयाए' पद्मवरवेदिकया 'एगेण य' एकेन च पण्णत्ते) हे गौतम ! नीलवंत पर्वत की दक्षिण दिशा में, सीता नदी की उत्तर दिशा में पूर्व दिग्वती लवण समुद्र की पश्चिम दिशा में, तथा पुष्कलावती नामक चक्रवर्ती विजय की पूर्व दिशा में सीता सुखवन नायका वन कहा गया है (उत्तरदाहिणायए पाईणपडीणविच्छिन्ने) यह वन उत्तर से दक्षिण दिशा तक लम्बा है और पूर्व से पश्चिम तक विस्तीर्ण है (सोलसजोयणसहस्साई पंचय वाणउए जोयणलए दोणि य एगूणवीसइभाए जोयणस्त आयामेणं सीयाए महागईए अंतेणं दो जोयणसहस्लाइं नव य बावीसे जोयणसए चिक्खंभेणं तयणंतरं च णं मायाए २ परिहायमाणे २) इसका आयाम १६५९२२० योजन का है सीता नदी के पास इसका विष्कंभ दो हजार नौ सो बाईल योजन का है फिर यह क्रमशः घटता गया है और (णीलवंतवासहरદિશામ, સીતા નદીની ઉત્તર દિશામાં, પૂર્વ દિવતી લવણ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પુષ્કલાવતી નામક ચક્રવતી વિજયની પૂર્વ દિશાનાં, સીતા મુખવન નામે વન આવેલું छ. 'उत्तरदाहिणायए पाईणपडीणविच्छिन्ने' से वन उत्तरथी इक्षिण An सुधी ही छ भने पूर्वाथी पश्चिम सुधी विस्ती छ. 'सोलस जोयण सहस्साई पंच य बाणउए जोयणसए दोण्णिय एगूणवीसइभाए जोयणस्स आयामेणं सीयाए महाणईए अन्तेणं दो जोयण सहस्साई नव य बावीसे जोयणसए विक्खंभेणं तयणंतरं च णं मायाए २ परिहायमाणे २ એને આયામ ૧૯૫૦ એજન જેટલો છે. સીતા નદીની પાસે એને વિષ્ઠભ ૨૯૨૨ नशा छ पछी सभा मताशय सलतामहापरते
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy