SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू. २८ द्वितीय सुकच्छविजयनिरूपणम् ३६१ इत्यादि छायागम्यम् नवरं 'जाव' महाकच्छे इत्थ देवे' यावद् महाकच्छोऽत्र देवः, परिवसति स च कीदृश: ? इत्याह- 'महिद्धीए' महर्द्धिकः इत्युपलक्षणम् तेन महाद्युतिक इत्यादिपदानां सङ्ग्रहो बोध्यः स चाष्टमसुत्रात् सव्याख्यो ग्राह्यः यावत्पदेन - ' तत्थ णं अरिहाए रायहाणी महाकच्छे णामं राया समुपज्जइ, महया हिमवंत जाव सव्वं भरहो अ वणं भाणियन्त्रं, णिक्खमणवज्जं सेसं भाणियन्वं जाव भुंजइ माणुस्सए सुहे, महाकच्छणामघेज्जे' इति ग्रहीतव्यम् एतच्छाया-'तत्र खलु अरिष्टायां राजधान्यां महाकच्छो नाम राजा समुत्पद्यते, महाहिमवद् यावत् सर्वे भरतसाधनं भणितव्यं यावद् युङ्क्ते मानुष्यकानि सुखानि महाकच्छ'नामधेयः' इति तत्र 'महाहिमवद् यावद् इत्यत्र यावत्पदेन - 'मलयमन्दर महेन्द्रसारः ' इति ग्राह्यम् तस्य च महाहिमवत्पदेन योगो बोध्यः, तथा सति महाहिमवन्मलय मन्दर महेन्द्रमहाकच्छ नामका यहाँ पर महर्द्धिक देव कि जिसकी एक पल्योपम की स्थिति है रहता है यहां यावत् पद से महाद्युतिक महाबल आदि पदों का ग्रहण हुआ है तथा 'तत्थ णं अरिद्वार रायहाणीए महाकच्छे णामं राया समुप्पज्जइ महया हिमवंत जाव सव्वं भरहो अ वणं भणियव्वं णिक्खमणवज्ज' सेस भाणियव्यं जाव भुंजइ माणुस्सर सुहे महाकच्छणामधेज्जे" वहां पर अरिष्ठा नामकी राजधानी है महाकच्छ नामका चक्रवर्ती राजा उसका शासन करता है यह महाहिमवंत पर्वत आदि के जैसा विशिष्ट शक्तिशाली और अजेय है भरतचक्रवर्ती की तरह यह मनुष्य भव सम्बन्धी सुखों का भोक्ता है परन्तु इसने अपने जीवन में सकल संयम धारण नहीं किया ऐसा यह सब प्रकरण पूर्व की तरह यहां पर कह लेना चाहिये महाकच्छ ऐला नाम इसका क्यों हुआ सो इस सम्बन्ध में यहां पर महाकच्छ नाम का ही चक्रवर्ती यहां पर होता रहता है तथा महाकच्छ नामका देव रहता है इस कारण इसका नाम महाकच्छ ऐसा कहा गया है । મહાકચ્છ નામક મહુદ્ધિક દેવ કે જેની એક પચેપમ જેટલી સ્થિતિ રહે છે. અહીં” यावत् पढ्थी ‘महाद्युतिकः' वगेरे चहानु' ग्रह] थयु ं छे. तेभन 'तत्थणं अरिट्टाए रायहाणीर महाकच्छ्रे णामं राया समुप्पज्जइ, महया हिमांत जाव सव्वं भरहो अवणं भणियन्त्र' निक्खमणवज्जं जाब सेसं भाणियव्वळ जाव गुंजइ, माणुस्सए सुहे महाकच्छ णामघेज्जे' त्यां भरिष्टय नामनी रा४ધાની છે. મહા કચ્છનામક ચક્રવતી રાજા તેના શાસન કર્યાં છે. એ માહિમવત પર્યંત વગેરે જેવા વિશિષ્ટ શક્તિશાળી અને અજેય છે. ભરત ચીની જેમ એ મનુષ્ય ભવ સંબંધી સુખાને ભેાક્તા છે, પણ તેણે પોતાના જીવનમાં સકલ સંયમ ધારણ કર્યુ” નથી એવું તે બધું પ્રકરણ પૂર્વાવત્ અહીં” પણ સમજી લેવુ જોઈ એ, મહાકચ્છ એવું નામ એનું શા કારણથી પ્રસિદ્ધ થયુ? તે એના સબંધમાં આટલું જ કહેવુ. પર્યાપ્ત છે કે અહીં મહાચ્છ નામે ચક્રવર્તી રહે છે તેમજ મહાકચ્છ નામક દેવ રહે છે આ કારણે એનું નામ મહાકચ્છ એવુ કહેવામાં આવેલ છે. ज० ४६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy