SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २८ द्वितीय सुकच्छदिजयनिरूपणम् ३५७ ___ अथास्माद् ग्राहावती कुण्डानिः सरन्ती स्रोतस्वतीं वर्णयितुमुपक्रमते-'तस्स णं तस्य खलु 'गाहावईस' ग्राहावत्याः 'कुंठस्स' कुण्डस्य 'दाहिणिल्लेणं' दाक्षिणात्येन दक्षिणदिग्भवेन 'तोरणेणं' तोरणेन बहिद्वारेण 'गाहावई' ग्राहावतो 'महाणई महानदी 'पवूढा' प्रव्यूहा निर्गता 'समाणी' सती 'मुकच्छमहाकच्छत्रिजए' सुकच्छमहाकच्छविजयौ 'दुहा' द्विधा 'विभयमाणी२' विभजमाना२ विभक्तौ कुर्वाणार 'अट्टावीसाए' अष्टाविंशत्या 'सलिलासहस्सेहि' सलिलासहस्रः नदी सहस्त्रैः 'समग्गा' समग्रा सम्पूर्णा मेरोः 'दाहिणेणं' दक्षिणेन दक्षिण भागेन 'सीयं महाणई' सीतां महानदीम् 'समप्पेइ समाप्नोति समुपैति अथास्या ग्राहावत्या विष्कम्भादिकमाह-'गाहावई ण' ग्राहावती खलु 'महाणई' महानदी 'पवहे य मुहे य' प्रवहे-ग्राहावती कुण्डानिर्गमे च पुनः मुखे-सीतामहानदी प्रवेशे च 'सव्वत्थ' सर्वत्र मुख प्रवहयोस्तथा तदतिरिक्तेऽपि स्थाने 'समा' समानविष्कम्भो द्वेषा प्रज्ञप्ता, एतदेव प्रदर्शयति-पणवीसं जोयणसयं पञ्चविंशं-पञ्चविंशत्याधिक योजनशतम् 'विक्खंभेण' विष्कम्भेण-विस्तारेण 'अद्धाइजाई' अर्द्धवतीयानि 'जोयणाई' योजनानि 'उव्वे हेणं' उद्वेधेन-भूप्रवे शेन उण्डत्वेन सपादशतयोजनानां पञ्चाशत्तमभागे एतावत एव मानस्य लाभात्, पृथुलता च पूर्ववत्, तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारइस नामनिक्षेप में जैसा पीछे कहा जा चुका है वैसा ही करलेनी चाहियेयावत् यह शाश्वत नाम वाला है। ___ 'तस्लणं गाहावइस्ल कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पबूढा समाणी सुकच्छमहाकच्छविजए दुहा विभजमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणणं सीधे महाणइं समप्पेई' उस ग्राहावती कुण्ड के दक्षिणदिग्वर्ती तोरण से ग्राहावती नामकी नदी निकली है और सुकच्छ और महाकच्छ विजयों को विभक्त करती हुइ यह २८ हजार नदियों से परिपूर्ण होकर दक्षिण भाग से सीता महानदी में प्रविष्ट हो गई है 'गाहावईणं महाणई पवहे अमुहें य सम्वत्थ समा पणवीसं जोयणसयं विपखंभेणं अद्धाइज्जाइ जोयणाई उन्हेणं, उभओ पासिं दोहिय पउभवरवेइआहिं दोहि अ वण નામ ગ્રાહાવતી દ્વિપ તરીકે સુપ્રસિદ્ધ થયું. તેમજ બીજું જે કંઈ કથન એ નામ નિક્ષેપમાં સંભવી શકતું હોય તે પહેલાં જેમ કહેવામાં આવ્યું છે તેવું જ સમજી લેવું જોઈએ. ચાવત એ શાશ્વત નામવાળે કપ છે. तरसणे गाहावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पढा सगाणी सुकच्छ महाकच्छविजए दुहा विभजमाणी २ अट्ठावीसाए सलिलासहस्से हिं समग्गा दाहिणेणं सी महाणई समापेइ' ते पाडापती नीक्षिणे मावेस तरथी श्राडापती नाम नही नीती છે, અને સુકચ્છ અને મહાક૭ વિજોને વિભક્ત કરતી એ ૨૮ હજાર નદીઓથી પરિ પૂર્ણ થઈને દક્ષિણ ભાગથી સીતા મહાનદીમાં પ્રવિષ્ટ થઈ ગઈ છે. 'गाहावईणं महाणई पवहे अ मुहे य सम्वत्थ समापणवीसं जोयणसय विक्खंभेणं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy