SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५२ auranga शाकुण्डं तथैव यावत् ग्राहावतीद्वीपं भवनम् तस्य खल ग्राहावत्याः कुण्डस्य दाक्षिणात्येन तोरणेन ब्राहावती महानदी प्रव्यूढा सती सुरुच्छमहाकच्छविजय द्विवा विभज्यमाना २ अष्टाविंशत्या सलिलासहस्रैः समग्रा दक्षिणेन सीतां मगनदीं समाप्नोति, ग्रानवत्याः खलु महानद्याः प्रवहे च सुखे च सर्वत्र समा पञ्चविंशानि योजनशतानि विस्भेण भर्द्धद्वतीयानि योजनानि उद्वेधेन उभयोः पार्श्वयोः द्वाभ्यां च पचवरछेदिकाभ्यां द्वाभ्यां च चण्डां यावद् द्वयोरपि वर्णकः इति । का खलु भदन्त ! महाविदेहे वर्षे मटाच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षभरपर्वतस्य दक्षिणेन सीताया महानया उत्तरेण पक्ष्मकूटस्य वक्षस्कार पर्वतस्य पश्चिमेन ग्रामात्रत्या महानद्याः पौरस्पेन भन खलु महाविदेहे व महाकच्छो नाम विजयः प्रज्ञतः, शेषं यथा फच्छविजयस्य यावद् महाकच्छ्रोत्र देवो महर्द्धिकः अर्थश्च भणितव्यः । क्व खलु भदन्त ! महाविदेहे वर्षे पदमकुटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! नीलवतो दक्षिणेन सीताया महानद्याः उत्तरेण महाकच्छस्य पौरस्त्येन कच्छावत्याः पश्चिमेन अत्र खजु महाविदेहे वर्षे पक्ष्मकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा चित्रकूटस्य यावदासते, पक्ष्मकृदे चत्वारि कूटानि प्रज्ञप्तानि तथा सिद्धायतनकूटं १ पदमकूटं २ महाकच्छकूटं ३ फच्छायती कूटम् ४ एवं यावद् अर्थः, पक्ष्मकूटोऽत्र देवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते खलु भदन्त ! महाविदेदे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, गौतम ! नीलवतो दक्षिणेन सीताया महानद्या उत्तरेण हृदावत्या महानद्याः पश्चिमेन पक्ष्मकूटस्य पौरस्त्येन अत्र खल महाविदेहे वर्षे कच्छावती नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणागतः प्राचीनप्रतीचीन विस्तीर्णः शेषं यथा कच्छस्य विजयस्य यावत् कच्छाaat चात्र देवः, क्ा खलु भदन्त ! महाविदेहे वर्षे हृढावती कुण्डं नाम कुडं प्रज्ञसम्, गौतम ! आवर्तस्य विजयस्य पश्चिमेन कच्छकावत्या विजयस्य पौरस्त्येन नीलवतोदाक्षिणात्ये नितम्बे अत्र खलु महाविदेहे वर्षे ह्रदावतीकुण्डं नामकुण्डं प्रज्ञम्, शेषं यथा ग्राहावतीकुण्डस्य यावद् अर्थः, तस्य खलु ह्रदावतीकुण्डस्य दक्षिणेन तोरणेन हृदावती महानदी प्रव्युहासती कच्छावत्यात्रत विजय द्विधा विभजमाना २ दक्षिणेन सीतां महानदीं समाप्नोति शेषं यथा ग्राहावत्याः । क्व खलु भदन्त ! महाविदेहे वर्षे आवर्ती नाम विजयः प्रज्ञप्तः ?, गौतम ! नीलवतो वर्षधर पर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण नलिनक्टस्य वक्षस्कारपर्वतस्य पश्चिमेन इदावत्या महानद्याः पौरस्त्येन अत्र खल महाविदेहे वर्षे आवर्ती नाम विजयः प्रज्ञप्तः, शेषं यथा कच्छस्य विजयस्य इति । क्व खलु भदन्त ! महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कारपर्वतः ः प्रज्ञप्तः १, गौतम ! नीलवतो दक्षिणेन सीताया उत्तरेण मङ्गलावत्याः विजयस्य पश्चिमेन आवर्त्तस्य विजयस्य पौरस्त्येन अत्र खलु महाविदेहे वर्षे नलिनकूटो नाम वक्षस्कार पर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीनविस्तीर्णः शेषं यथा चित्रकूटस्य यावत् आसते, नलिनकूटे खलु भदन्त ! कतिकूटानि ग्रज्ञप्तानि ?, गौतम ! चत्वारि कूटानि प्रज्ञप्तानि,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy