SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थंचक्षस्कारः सं० २७ चित्रकूटवक्षस्कारनिरूपणम् ફેર્ रिक्खिते, वग्णओ दुव्ह वि, चित्तकूड़स्स णं वक्खार पव्त्रयस्स उपि बहुसमरस णिज्जे भूमिभागे पण्णत्ते जाव आसयंति, चित्तकूडे णं अंते ! वक्खारपव्वए कइ कूडा पण्णत्ता ? गोयमा ! चत्तारि कूडा पण्णत्ता, तं जहा- सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे, समाउत्तरदाहिणं परुप्परंति, पढमं सीयाए उत्तरेणं चउत्थए नीलवंतस्स वासहरपव्यस्त दाहिणं एत्थ णं चित्रकूडे णामं देवे महिद्धीए जाव रायहाणी से चि ॥सू० २७॥ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे चित्रकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः ?, गौतम ! सीताया महानद्या उत्तरेण नीलवतो वर्षधर पर्वतस्य दक्षिणेन कच्छविजयस्य पौरस्त्येन सुकच्छविजयस्य पश्चिमेन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे चित्रकूटो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतीचीन विस्तीर्णः षोडशयोजन सहस्राणि पञ्च द्विनवतानि योजनशतानि द्वौ च एकोनविंशति भागौ योजनस्य आयामेन पञ्च योजनशतानि विष्कम्भेण नीलवद्वर्पधरपर्वतान्ते खलु चत्वारि योजनसहस्राणि ऊर्ध्व मुच्चत्वेन चत्वारि गव्युतशतानि उद्वेधेन, तदनन्तरं च खलु मात्रया २ उत्सेधोद्वेधपरिवृद्धया' परिवर्धमानः २ सीतामहानद्यन्ते खलु पश्च योजनशतानि ऊर्ध्वमुच्चत्वेन पश्च गच्यूतशतानि उद्वेधेन अश्वस्कन्धसंस्थानसंस्थितः सर्वरत्नमयः अच्छः श्लक्ष्णः यावत् प्रतिरूपः उभयोः पार्श्वयोर्द्वाभ्यां पद्मवर वेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां सम्परिक्षिप्तः, वर्णको द्वयोरपि, चित्रकूटस्य खलु वक्षस्कारपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद् आसते, चित्रकूटे खलु भदन्त ! वक्षस्कारपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! चत्वारि कूटानि प्रज्ञप्तानि तद्यथा सिद्धायतनकूटं १ चित्रकूटं २ कच्छकूटं ३ सुकच्छकूटम् ४, समानि उत्तरदक्षिणेन परस्परमिति, प्रथमं सीताया उत्तरेण चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणेन अत्र खल चित्रकूटो नाम देवो महर्द्धिको यावत् राजधानी सेति [० २७|| यह कच्छविजय चित्रकूट वक्षस्कार पर्वत की पश्चिमदिशा में है - अतः अब उस चित्रकूट वक्षस्कार का कथन किया जाता है 'कहि णं भंते । जंबूदीवे दीने महाविदेहे वासे' इत्यादि । टीकार्थ- गौतमने प्रभु से पूछा है- 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे આ! કચ્છ વિજય ચિત્રકૂટ, વક્ષસ્કાર પર્વતની પશ્ચિમ દિશામાં આવેલ છે. એથી હવે તે ચિત્રકૂટ વક્ષસ્કારનું કથન સ્પષ્ટ કરવામાં આવે છે 'कहिणं ते! जंबुद्दीवे दीवे महाविदेहे पासे' इत्यादि टीठार्थ—गौतसे अलुते या लतना प्रश्न ¥र्यो 'कहि णं भंते ! जंबुद्दीवे दीवे महा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy