SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४ जम्बूदीपप्रतिसूत्र योऽवस्थितो नित्यः' इति सूत्रपर्यवसितम् एतद्विवरणं चतुर्थसूत्राब्दोध्यम् तत्र पायरवेदिका प्रस्तावात स्त्रीत्वेन विवृतम् अत्र पुंस्त्वेन विवरणीयमिति भेदः । अन्यत् समानम् । • इति प्रथमस्य कच्छविजयस्य वर्णनं सम्पूर्णम् ॥९० २६॥ · अथ चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन कच्छविजयउक्तस्तत्रोस्थिताकादक्षचित्रकूटं वर्णयितुमाह-'कहि णं भंते !' इत्यादि। मूलम्-कहि णं भंते जंबुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णाम वक्खारपवए पण्णत्ते ?, गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्ल पुरथिमेणं सुकच्छविजयस्स पञ्चस्थिसेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णाम वक्तारपवए पण्णत्ते उत्तरदाहिणायए पाईणपडीणवित्थिपणे सोल. जोयणलहस्साई पंचय पाणउए जोयणसए दुण्णि य एगूणवीसहभाए जोयणलए आयामेणं पंचजोयणसयाई विक्खंभेणं णीलवंतवासहरपठनयंतणं चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाई उन्हेणं तवणंतरं च णं मायाए २ उस्सेहोव्वेहपरिवुद्धीए परिवद्धमाणे २ सीथाहाणई अंतेणं पंचजोयणसयाई उद्धं उच्चत्तेणं पंच गाउयसथाई उन्हेणं अस्सखंघसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूबे उसओ पासि दोहिं पउनवरदेइयाहिं दोहिं य वणसंडेहिं संपमें होगा। अच, लियन शाश्वत अक्षय अव्यय, अवस्थित एवं नित्य हैं। यह कथन पर्यन्त सघकथक समझलेवें । इसका विवरण चौथे सूत्रे से समझलेवें । वहां पर पनवेदिका के प्रस्ताव ले स्त्रीलिंग से वर्णन किया है। यहां पर पुल्लिग से वर्णन करना यही भेद समझें । और सब कथन समान होते हैं॥२६॥ इस प्रकार पहला कच्छविजय का कथन सम्पूर्ण તે નથી તેમ પણ નથી. વર્તમાનમાં તે વિદ્યમાન છે. તેમજ ભવિષ્ય કાળમાં તે નહીં હોય તેમ પણ નથી. અર્થાત્, ભૂતકાળમાં હતું, વર્તમાનમાં છે, અને ભવિષ્યમાં પણ હશે જ. એટલે કે તે ધ્રુવ, નિયત, શાશ્વત, અક્ષય, અવ્યય, અવસ્થિત અને નિત્ય છે. આ કથન પર્યન્તનું સઘળું કથન અહીંયાં સમજી લેવું. આનું વિશેષ વિવરણ ચેથા સૂત્રમાંથી - સમજી લેવું. ત્યાં આગળ પદ્વવર વેદિકાના પ્રસ્તાવથી તે સ્ત્રીલિંગના નિર્દેશથી વર્ણવેલ છે, અને અહીંયાં પુલિંગના નિર્દેશથી વર્ણન કરવાનું છે એટલે જ ફરક છે. બાકીનું, तमाम ४थन सरभु का छे. ॥ सू. २१ ॥ આ રીતે પહેલા કચ્છ વિજયનું કથન સંપૂર્ણ का कथन सम्पूर्ण
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy