SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपमाप्तिसूत्र मणिमया पडिपाया सोवण्णिया पाया, णाणामणिमयाई पायसीसगाई जंवूणयमयाइं गत्ताई घइरामया संधी णाणामणिमए विच्चे रययामई तूली लोहियक्खमया विव्वोयणा तवणिज्जमईओ गंडोवहाणियाओ से णं सयणिज्जे सालिंगणवट्टिए उमओ विवोयणे उभयो उण्णए मज्ञण य गंभीरे गंगा पुलिनवालुया उद्दालसालिसए ओयविय खोमदुगुल्लपट्टपडिच्छायणे आइणगरूयवूर णवणीयतूलतुल्लफासे मुविरइयरयत्ताणे रत्तंसुयसंवुडे मुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे इति । -- एतच्छाया-"तस्य खलु देवशयनीयस्य अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः सौवर्णिकाः पादाः नानामणिमयानि पादशीर्पकाणि जाम्बूनदमयानि गात्राणि वज्रमयाः सन्धयः नानामणिमयं व्यूतं रजतमयी तूली लोहिताक्षमयानि-उपधान. कानि तपनीयमय्यो गण्डोपधानिकाः तत् खल्ल शयनीयं सालिङ्गनवर्तिकं उभयतो विव्योयणं उभयत उन्नतं मध्ये नतगम्भीरं गङ्गापुलिनवालुकावदालसहकं ओयविय (विशिष्ट) क्षौमदु. कूल पट्टप्रतिच्छादनम् आजिनकरुतवूर नवनीत तूल तुल्यस्पर्श मुविरचितरजस्त्राणं रक्तांशुक संवृतं सुरम्यं प्रासादीयं दर्शनीयम् अभिरूपं प्रतिरूपम्" इति । , एतव्याख्या-तस्य अनन्तरोक्तस्य खलु देवशयनीयस्य शय्याया पर्यन्तस्य अयमेतद्रूपःवक्ष्यमाणस्वरूपः वर्णावासः वर्णनपद्धतिः प्रज्ञप्तः, तद्यथा-नानामणिमया अनेकविधमणिमयाः प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः, सौवर्णिका:-स्वर्णमयाः पादाः णाणामणिमया पडिपाया सोवणिया पाया, णाणामणिमयाई पायसीसंगाई, जंबुणयमयाइं गत्ताई वइरामया संधी णाणामणिमए विच्चे रययामई तूली, लोहियक्खमया वियोयणा, तवणिज्जमईओ गंडोवहाणियाओ, से णं सयणिज्जे सालिंगणवहिए उमओ विव्योयणे उभओ उण्णए, मज्झे णयगंभीरे, गंगापुलिणवालुया उद्दालसालिसए ओयवियखोमदुगुल्लपट्टपडिच्छायणे आईणगरुपवूरणवणीयतूलतुल्लफासे सुविरइयरयत्ताणे रत्तंसुयसंवुडे सुरम्भे पासाईए दरिसणिज्जे अभिरूचे पडिरूवे) इन पदों की व्याख्या इस प्रकार से है-उस देवशयनीय का यह इस प्रकार से वर्णावास-वर्णन-पद्धति-है-अनेक मणियों से थने हुए इसके प्रतिपाद थे मूलपाये जिनके भीतर रखे जाते हैं ऐसे कटोरा पण्णत्ते-तं जहा णाणामणिमया पडिपाया सोवणिया पाया, णाणामणिमयाई पायसीसगाई, जंवुणयमयाइं गत्ताई वइरामया संधी णाणामणिमए विच्चे रययामई तूली लोहियक्खमया विव्वोयणा तवणिज्जमईओं गंडोवहाणियाओ, से णं सयणिज्जे सालिंगणवट्टिए उभओ बिंबोयणे उभओ उरणए, मझे णय गंभीरे, गंगापुलिणवालुया उद्दालसालिसए ओयविय खोमदुगुल्लपट्टपडिच्छायणे आईणगरूयवूरणवणीयतूलतुल्लकासे सुविरझ्य रयत्ताणे रत्तंसुयसंवुडे सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' मा यहानी याच्या या પ્રમાણે છે-તે દેવશયનીયને વર્ણવાસ-વર્ણન પદ્ધતિ–આ પ્રમાણે છે–એના પ્રતિપાદે અનેક
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy