SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्रे ३१८ सहस्राणि ६४५९४, एतत्प्रमाणं जम्बूद्वीपविस्ताराच्छोध्यते । ततश्च शेपं जातम्-३५४०६ पडुत्तरचतुःशताधिक पञ्चत्रिंशत्सहस्राणि, एकैकस्मिन् दक्षिणे उत्तरे वा भागे पोडश विजयाः सन्ति, ततः पोडशभि भांगे हृते ३५४०६ - १६= २२१३ लब्धानि किश्चिन्यूनत्रयोदशाधिक द्वाविंशति शतानि, त्रयोदशस्य योजनस्य पोडशचतुर्दशभागरूपत्वात्, एतावानेव एकैकस्य विजयस्य विस्तारोऽस्ति । अयं च कच्छविजयो भरतवद् वैवाढयपर्वतेन द्विधा विभक्त इति द्विधाविभाजकं वैताढयं वर्णयितुमाह-'कच्छस्स णं' इत्यादि-कच्छस्य खलु 'विजयस्स' विजयस्य 'बहुमज्झदेसभाए' वहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्य अत्र-अत्रान्तरे 'ण' खल्ल 'वेयद्धे' वैताढयः 'णाम' नाम 'पन्चए' पर्वतः 'पण्णत्ते' प्रज्ञप्तः, 'जे णं' यः खलु 'कच्छं विजय कच्छं विजयम् ‘दुहा' द्विधा 'विभयमाणे २ विभजमानः २ विभक्तं कुर्वाणः २ 'चिट्टइ' तिष्ठति, विभागप्रकारमाह-'तं जहा' तद्यथा-'दाहिणद्धकन्छ' दक्षिणाईकच्छं 'च' च 'उत्तरद्धकच्छंचेति' उत्तरार्द्धकच्छंचेति कच्छद्वयं विभजमानो वैताढन्यपर्वतस्तिष्ठतीति ६४५९४ योजन है। यह प्रमाण जंबूद्वीप के विस्तार से शोधित किया जाता है। उसमें से शेष पैतीस हजार चारसो छ ३५४०६ योजन होता है। दक्षिण अथवा उत्तर की ओर सोलह विजय होते हैं । उसका सोल से भाग करने पर कुछ कम चावीससो तेरह प्राप्त होते हैं। तेरहवें योजन के सोलहवे या चौदहवें भागरूप होने से इतना ही एक एक विजय का विस्तार होता है। ___ यह कच्छविजय भरत के जैसा वैताढय पर्वत से दो भाग में विभक्त हुआ है अतः दो भाग में विभक्त करने वाला वैताढय पर्वत का वर्णन करने के उद्देश्य से कहते हैं-'कच्छस्स णं विजयस्स' कच्छ विजय के 'यहुमझदेसभाए' ठीक मध्यभाग में 'एस्थणं' यहां पर 'वेयड्रेणामं पवए पण्णत्त' वैताढय नामका पर्वत कहा है। 'जेण' जोकि 'कच्छं विजयं कच्छ विजय को 'दुहा विभघमाणे२' दोभाग में विभक्त करता हुआ चिट्ठई' स्थित है। 'तंजहा' विभक्त છે. એ બધાને મેળવવાથી ૬૪૫૯૪ ચોસઠ હજાર પાંચસે ચોરાણુ જન થાય છે. આ પ્રમાણ જંબદ્વીપના વિરતારથી રોધિત કરવામાં આવે છે. તેમાંથી બાકીના ૩૫૪૦૬ પાંત્રીસ હજાર ચારસે છ જન થાય છે. દક્ષિણ અને ઉત્તરની તરફ સોળ વિજ્ય હેય છે. તેને સેળથી ભાગવાથી કંઈક ઓછા ૨૨૧૩ બાવીસ સે તેર પ્રાપ્ત થાય છે. તેરમા જનના સેળમાં અગર ચોદમાં ભાગ રૂપે હોવાથી એટલેજ એક એક વિજયને વિસ્તાર હોય છે. આ કચ્છ વિજય ભારતની જેમ વૈતાઢય પર્વતથી બે ભાગમાં વહેંચાયેલ છે. તેથી બે ભાગમાં અલગ કરનાર વૈતાઢય પર્વતનું વર્ણન કરવાના ઉદ્દેશથી સૂત્રકાર કહે છે'कच्छस्स णं विजयस्स' ४२७ वियना 'बहमझदेसभाए' भराभर मध्य भागमा 'एत्थ णं' मही या 'वेयढे णामं पव्वए पण्णत्ते' वैतादयनामनात डेट छ. 'जे ण ३२ कच्छ विजय' ४२७ वियर 'दुहा विभयमाणे २१ मे मामा पयार 'चिटई' स्थित . 'तं जहा' मा ४२वाना प्रहार मा प्रभारी छ. 'दाहिणद्धकच्छं च' क्षिध .
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy