SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९० जम्बूद्वीपप्राप्तिसत्र णस्स पमाणं विक्खंभो य णवर मिमं णाणत्तं सबवेरुलियामए अवसिटुं तं चेव जाव गोयमा ! णव कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे० (गाहा) सिद्धे य मालवंते, उत्तरकुरु कच्छसागरे रयए । सीयाए पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ।। कहि णं भंते ! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ? गोयमा! मंदरस्स पव्वयस्ल उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चस्थिमेणं एत्थ णं सिद्धाययणे कूडे पण्णत्ते पंच जोयणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव रायहाणी, एवं मालवंतस्स कूडस्त उत्तरकुरुकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं णेयव्वा, कूडसरिसणामया देवा, कहि णं भंते ! मालवंते सागरकूडे णामं कूडे पण्णत्ते ? गोयमा ! वच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पण्णत्ते, पंच जोयणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिटा कूडा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं ॥सू० २४॥ छाया-अथ केनार्थेन भदन्त ! एचमुच्यते-उत्तरकुरवः ?, २ गौतम ! उत्तरकुरुषु उत्तर कुर्नामदेवः परिवसति महर्द्धिको यावत् पल्योपमस्थितिकः, स तेनार्थेन गौतम ! एवमुच्यतेउत्तर कुरवः २, अदुत्तरं च खलु इति यावत् शाश्वतम् । क्व खल भदन्त ! महाविदेहे वर्षे माल्यवान् नाम वक्षस्कारपर्वतः प्रज्ञप्तः ? गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन नीलवतो वर्षधरपर्वतस्य दक्षिणेन उत्तरकुरुभ्यः पौरस्त्येन वच्छस्य चक्रवतिविजयस्य पश्चिमेन अत्र खलु महाविदेहे वर्षे माल्यवान् नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीन प्रतीचीनविस्तीर्ण: यदेव गन्धमादनस्य प्रमाणं विष्कम्भश्च नवरम् इदं नानात्वं सर्ववैडूर्यमयः अवशिष्टं तदेव यावद् गौतम ! नवकूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटं• 'सिद्धं च १ माल्यवत् २ उत्तरकुरु ३ कच्छ ४ सागरे ५ रजतम् ६ सीतायाः ७ पूर्णभद्रं ८ हरिःस्सहं ९ चैव वौद्धव्यम् ॥१॥ क्व खलु भदन्त ! माल्यवतिवक्षस्कारपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्येन माल्यवतः कूटस्य दक्षिणपश्चिमेन अत्र खल सिद्धायतनं कूटं प्रज्ञप्तम् पञ्च योजनशतानि ऊर्ध्वमुच्चत्वेन अवशिष्टं तदेव यावत् राज
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy