SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जम्बूदीपप्रतिसूत्रे २४० , , न तु प्रमाणविहीनत्वेन ततथेदं पर्यवसितम् द्वि योजनत्रमाणमणिपीठिकोपरिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया महेन्द्रध्वजाविमौ क्षुद्राविति एतदाह 'मणिपेढिया विहणा महिंदञ्झ पप्पमाणा' मणिपीठिका विहीनौ महेन्द्रध्वजप्रमाणौ इति, 'तेसिं' तयोः क्षुद्रमहेन्द्र ध्वजयोः एकैक राजधानीवर्तिन्यो, 'अवरेणं' अपरेण - अपरस्यां पश्चिमायां दिशि 'चोप्फाला' चोप्पालौ - तन्नामको 'पहरणकोसा' प्रहरणकोशौ - प्रहरणानि -- आयुधानि तेषां कोशौभाण्डागारे, प्रज्ञप्तौ, 'तत्थ णं' तत्र - तयोः प्रहरणकोशयोः खलु 'वहवे' बहूनि 'फलिहरयणपामुक्खा' परिवरत्नप्रमुखाणि - परिघरत्नादीनि 'जाव' यावत् - यावत्पदेन - प्रहरणरत्नानि सनिक्षिप्तानि इति ग्राह्यम् तानि 'चिति' तिष्ठन्ति - सन्ति । 'सुहम्माणं उप्पि' इत्यादि - तयोर्द्वयोः 'सुहम्माणं' सुधर्मः सभयोः 'उप' उपरि- ऊर्ध्वभागे 'अट्टमंगलगा' अष्ट (ष्टमङ्गलकानि - स्वस्तिक १ श्रीवत्स २ नन्दिकावर्त ३ वर्द्धमानक४ भद्रासन५ कलग६ मत्स्य७ दर्पण८ 'भेदादष्टमङ्गलानि प्रज्ञप्तानि इत्यारभ्य बहवः सहस्रपत्रहस्तकाः सर्वरत्नमयाः इत्यादि तद्वर्णनमिह बोध्यम् । तच्च राजप्रश्नीयसूत्रस्य चतुर्दशसूत्रात् संग्राह्यम् । सुधर्मसभातः परं महान है, उस अपेक्षा से ये दोनों क्षुद्र कहना चाहिए। वही सूत्रकार कहते हैं 'मणिपेढया विणा महिंदज्झयप्यमाणा' मणिपीठिका रहित एवं महेंन्द्र बज के प्रमाण से युक्त है 'तेसिं' उन राजधानी के क्षुद्रमहेन्द्र वज 'अवरेणं' पश्चि मदिशा में 'चोष्फाला' चोप्फाल नामके 'पहरण कोसा' आयुध के कोष -भंडार कहा है । 'तत्थ णं' उस प्रहरण कोष में 'चहवे' फलिहरयणपामुकवा' परिध आदि 'जाव' यावत् प्रहरण रत्न आदि 'चिति' रक्खे हुए हैं ! 'सुह्माणं उप्पि' उन सुधर्मसभा के ऊपर 'अड्ड मंगलगा' आठ आठ मंगल द्रव्य जो इस प्रकार है - स्वस्तिक १, श्रीवत्स २, नंदिकावर्त ३, वर्धमानक ४, भद्रासन ५, कला ६, मत्स्य ७, दर्पण ८, रक्खे हैं तथाच अनेक सहस्र पत्र हाथ मैं धारण किए, सर्व रत्नमय इत्यादि उसका सब वर्णन यहां पर समझलेवें । वह वर्णन राजप्रनीय सूत्र के १४ चौदहवें सूत्र से ज्ञात कर लेवें । छे. गे गपेक्षाये या मन्नेने क्षुद्र हेवा हाये ये सूत्रा२ ४ छे - 'मणिरेढिया विणा महिंदझयापमाणा' भडियी विनाना भने महेन्द्रध्वनना प्रभाणुथी युक्त छे. 'तेसिं'' मे श्रे४ मे राज्धानीना क्षुद्र महेन्द्रध्व 'अवरेणं' पश्चिम दिशाभां 'चो फाला' थोडास नाभना 'पहरणकोसा' आयुध अप-लडअर डेस छे, 'तत्थणं' ये अभी 'बहवे फलिहरयणपामोक्खा' परिध रत्न विगेरे 'जाव' यावत् अहरण विगेरे 'चिट्ठति' रामेस छे. ‘सुहम्माणं उनि” ये सुधर्भसलानी उपर 'अट्ठट्ठ मंगलगा' या था भगत द्रव्य छे જે આ પ્રમાણે છે.—સ્વસ્તિક ૧ શ્રીવત્સ ૨ નાદિકાવત ૩ વર્ધમાનક ૪ ભદ્રાસન ૫ કાશ ૬ મત્સ્ય છ દર્પણુ ૮ રાખેલ છે. તથા અનેક સહસ્ર પુત્ર હાથમાં ધારણ કરેલ, સ' રત્નમય વિગેરે તેનું તમામ વર્ષોંન રાજપ્રશ્નીય સૂત્રના ૧૪માં સુત્રમાંથી સમજી લેવુ,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy