SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ - प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यम का राजधान्योर्वर्णनम् २०७ ___ अथ यमिकयोरन्तर्भागवर्णकमाह-'जमियाणं' इत्यदि, 'जमिगाणं रायहाणीण यमिकयो राजधान्योः प्रत्येकम् 'अंतो' अन्त:-मध्यभागे 'बहुसमरमणिज्जे भूमिभागे पणने बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'वण्णगोत्ति' वर्णकः प्राग्वद्बोध्यः यथा प्रार आलिङ्गपुष्करमिति वा यावत् पञ्चवर्णैर्मणिभिरूपशोभितः वनपण्ड विहीनो यावद् बहवो देवाश्च देव्यश्चाऽऽसते यावद् विहरन्तीति पर्यन्तोऽभिहितः सोऽत्रापि ग्राह्यः, विशेपजिज्ञासुभिः पञ्चमषष्ठसूत्रे विलोकनीये । 'तेसि णं वहुसमरमणिज्जाणं भूमिभागाणं वहुमज्झदेसमाए' तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागः, 'एत्थ णं' अत्र-अत्रान्तरे खलु 'दुवे उवयारियालयणा' वे उपकारिकालयने-उपकरोति-उपष्टभ्नाति प्रासादावतंसकानीत्युपकारिका-राजधानीपतिसत्कग्रासादावतंसकादीनां पीठिका, अन्यत्रत्वियमुपकार्योपकारिकेति प्रसिद्धा, उक्तं च-'गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका' इति सा लयनमिव-गृहमिवेत्युनामधारी देव अशोक वन के प्रासाद में निवास करते है, इसी प्रकार बाकी के तीनों देव वन सरीखे नाम वाले तत् तत् प्रासादों में निवास करते हैं। ___ अब यमिका राजधानीके अन्दरके भागका वर्णन करते हैं-'जमिगाणं' इ० 'जमिगाणं रायहाणीणं' प्रत्येक यमिका राजधानीके 'अंतो' मध्यभागमें 'बहसमरमणिज्जे भूमिभागे पण्णत्ते' अत्यन्त सम एवं रमणीय भूमिभाग कहा गया है। उसका वर्णन 'वण्णगोत्ति' जैसे पहले आलिंग पुष्करके समान यावत् पांच वर्ण वाले मणियोंसे शोभायमान थे एवं अनेक देव एवं देवियां शयन करते है यावत् विचरते है यह कथन पर्यन्त प्रथम कहे अनुसार समझ लेवें विशेष जिज्ञासु पांचवें एवं छठा सूत्र में देख लेवें। __'तेसिणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए' यह बहुसमरमणीय भूमिभागके ठीक मध्यभागमें 'एत्थणं' यहां पर 'दुवे उपयारियालयणा' दो उपकारिकालयन अर्थात् प्रासादावतंसक पीठिका जो उपकारिकाके नामसे प्रसिद्ध તે અશક નામવાળા દેવ અશેકવનના પ્રાસાદમાં નિવાસ કરે છે. એ જ પ્રમાણે બાકીના ત્રણે દેવે વનના નામ સરખા નામવાળા એ-એ પ્રાસાદમાં નિવાસ કરે છે. 6 यभि। सयानीना मरना भागनु पर्युन ४२वामां आवे छे. 'जमिगाणं. 'जमिगाणं रायहाणीण' ४२४ यभि पानीना 'अंतो' मध्य भागमा 'बहसमरमणिज्जे भमिभागे पण्णत्ते सत्यत सम भने २भणीय सेवा भूमिमा ४९ छे. 'वण्ण જોત્તિ” વર્ણન જેમ પહેલાં આલિંગ પુષ્કરની સરખા યાવત્ પાંચ વર્ણવાળા મણિયોથી શોભાયમાન હતા. તેમજ અનેક દે અને દેવિયો શયન કરે છે. યાવત્ વિચરે છે. આ કથન પર્યન્ત પહેલાં કથનાનુસાર સમજી લેવું. ____ 'तेसिंणं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए' ते मई सभरमणीय भूमि भागना पराम२ मध्य भागमा 'एत्थणं' मडियां 'दुवे उवयारियाल पणा' में 64કારિકાલયન અર્થાત પ્રાસાદાવતંસક પીઠિકા કે જે ઉપકારિકાના નામથી પ્રસિદ્ધ છે. કહ્યું
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy