SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. १८ गन्धमादनवक्षस्कारपर्वतनिरूपणम् १७३ कोणे गन्धमादनकूटस्य दक्षिणपौरस्त्येन दक्षिणपूर्वदिशोरन्तराले आग्नेयकोणे अत्र अत्रान्तरे सिद्धायतनटं नाम कूटं प्रज्ञप्तम् , 'जं चेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं' यदेव प्रमाणं क्षुद्रहिमवती सिद्धायतनकूटस्य पूर्वमुक्तम् 'तं चेव एएसि सव्वेसिं भाणिग्छ' तदेव -प्रमाणम् एतेषां सिद्धायतनकूटादीनां सर्वेषां सप्तानां कूटानां भणितव्यम् , वक्तव्यम् , 'एवं चेव विदिसाहिं तिणि कूडा' एवमेव सिद्धायतनकूटानुसारेण विदिक्षु (दिशास) तिसृषु विदिक्षु वायव्यकोणेषु त्रीणि सिद्धायतनादीनि कूटानि 'भाणियधा' भणितव्यानि वक्तव्यानि ननु एकैव चायव्यःविदिक्कथं बहुत्वेन निर्दिष्टा? इति चेदुच्यते--अत्र तिस्रो वायव्यो विदिशो मिलिता विवक्षिता इति बहुत्वेन तन्निर्देशः, स च 'एवं चत्तारि वि दारा-भाणियव्वा' इति सूत्रविवरणोक्तयुक्त्या प्रमातव्यः, उक्त कूटत्रयावस्थानमेवम्-मेरुतो वायव्ये सिद्धायतनकूटम् तस्मादू वायव्ये गन्धमादनकूटम् , तस्माच्च वायव्ये गन्धिलावतीकूटम् ३, एवं तिस्रो वाय-पर्वत के वायव्य कोण में गंधमादन कूड के आग्नेय कोण में सिद्धायतन नामका 'कूट कहा गया है जो प्रमाण क्षुद्रहिमवान् पर्वत पर सिद्धायतनकूट का कहा गया है वही प्रमाण इन सिद्धायतन आदि सब सातों कूटों का कहलेना चाहिये। (एवं चेव विदिताहि तिण्णि कूडा भाणियन्वा) इसी तरह सिद्धायतनकूटके कथनानुसारही तीन विदिशाओं में वाययकोनो में-तीन सिद्धायतन आदि कट -कहलेना चाहिये शंका-वायव्यविदिशा तो एक ही होती हैं.फिर यहां तीन वायव्यकोन' ऐसा पाठ कैसा कहा ?.उ. यहां जो ऐसा कहा गया है वह तीन वायव्यदिशाओं को समुदित करके कहा गया है 'एवं चत्तारि वि दारा भाणियचा' इन तीन वायव्यदिशाओं को इस सूत्र के विवरण में उक्त युक्ति से समुदितकिया गया है तात्पर्य ऐसा है कि.मेरु से उत्तर पश्चिमदिशाओं के अन्तराल में वायव्यकोने में सिद्धायतनकूट है इस सिद्धायतनकूट से वायव्यकोने में गन्धमादनकूट है इससे वायव्यकोने में गन्धिलायती कूट है इस प्रकार से ये ગૌતમ! મંદરપર્વતના વાયવ્ય કેણુમાં ગંધમાદન કૂડના આગ્નેય કોણમા સિદ્વાયતન નામક ફૂટ ઉપર કહેવામાં આવેલ છે. જે પ્રમાણ ક્ષુદ્રહિમવાનું પર્વત ઉપર સિદ્ધાયતનકૂટ માટે કહેવામાં આવેલ છે, સિદ્ધાયતન વગેરે બધા સાતે માટે પણ આ મુજબ જ પ્રમાણ समा 'एव चेव विदिसाहितिणि कूडा भाणियव्यो' मा प्रमाणे सिद्धायतन टना ४थन મુજબ જ ત્રણ વિદિશાઓમાં વાયવ્ય કોણમાં ત્રણ સિદ્ધાયતન વગેરે કૂટ કહેવા જોઈએ. શંકા-વાયવ્ય વિદિશા તે એક જ હોય છે પછી અહીં ત્રણ વાયવ્ય કોણ એ પાઠ શા માટે કહેવામાં આવેલ છે ઉત્તર–અહીં જે એવું કહેવામાં આવેલું છે તે ત્રણ वायव्य हिशासनिमनुसक्षीने वाम पाव छ. 'एवं चत्तारि वि दारा भाणियव्वा' से नए। વાયવ્ય દિશાઓને એ સૂત્રના વિવરણમાં ઉક્ત ઍક્તિ વડે સમુદિત કરવામાં આવેલ છે. તાત્પર્ય આ પ્રમાણે છે કે મેરુથી ઉત્તર-પશ્ચિમ દિશાઓના અન્તરાલમાં–વાયવ્ય
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy