SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थ वक्षस्कारः सू. १८ गन्धमादन वक्षस्कारपर्वत निरूपणम् १७१ -भूमिभागे जाव आसयंति' गन्धमादानस्य खलु वक्षस्कारपर्वतस्य उपरि शिखरे बहुसमरम.णीयः अत्यन्तसमतया सुन्दरो भूमिभागः, यावत् - यावत्पदेन "प्रज्ञप्तः, स यथानामकः आलि: 'ङ्गपुष्करमिति वा यावद् नानाविधपञ्चवर्णै र्मणिभिस्तृणैरुपशोभितः, अत्र मणितॄणवर्णनं वक्त"व्यम् एवं वर्ण- गन्ध-रस - स्पर्श-शब्द पुष्करिणी गृहमण्डप पृथिवीशिलापट्टका बोध्याः, तंत्र खल बहवो व्यन्तरा देवाच देव्यश्च" इति वोध्यम् आसते उपविशन्ति, एतत्सर्व पष्ठसूत्रोक्त भूमिभाग वर्णकमनुसृत्य बोध्यम् अतो विशेपजिज्ञासुभिः पष्ठसूत्रटीका विलोकनीया । अधुना अत्र कूटवक्तव्यमाह - 'गंधमायणेणं वक्खारपव्वए कइकूडा पण्णत्ता ? गोयमा ! सत्तकूडा, तं जहा- सिद्धाययणकूडे १ गंधमायणकूडे २ गंधिलावईकूडे ३, उत्तरकुरुकूडे ४ णिज्जे भूमिभागे जाव आसयंति) इस गन्धमादन बक्षस्कार पर्वत के ऊपर की भूमि का भाग-भूमिरूप भाग बहुसमरमणीय कहा गया है । यावत् यहां पर अनेक देव और देवियां उठती बैठती रहती है एवं आराम विश्राम शयन करती " रहती है यहां आगत यावत् शब्द से 'पण्णत्ते' स यथा नामकः आलिङ्गपुष्करमितवा, यावत् नानाविध पंचवर्णैर्मणिभिस्तृणैरुपशोभितः अत्र मणि तृण वर्णनं वक्तव्यम् एवं वर्ण गंधरस स्पर्श-शब्द पुष्करिणी गृह मण्डप पृथिवी शिलापट्टकाः बोव्याः तत्र खलु बहवो व्यन्तरा देवाश्च देव्यश्व' ऐसा पाठ हुआ यह छठे सूत्र में भूमिभाग के वर्णन के प्रसङ्ग में कहा गया अतः वहीं से इसे देखलेना चाहिये । (गंधमायणेणं वक्खारपन्चए कइ कूडा पण्णत्ता) हे भदन्त ! इस गन्ध: मादन वक्षस्कार पर्वत के ऊपर कितने कूद कहे गये हैं ? उत्तर में प्रभु कहते 'हैं - (गोयमा ! सत्तकूडा-तं जहा सिद्धायणणकूडे, गंधिलावईकूडे, उत्तरकुरुकडे, • परिवृत छे. 'गंधमायणस्स णं ववखारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे जाब आसકૃતિ' આ ગંધમાદન વક્ષસ્કાર પ`તના ઉપરના ભૂમિભાગ ભૂમિરૂપ ભાગ બહું સમરમણીય કહેવામાં આવેલ છે. ચાવત્ અહીં અનેક દેવા અને દેવીઓ ઉતી-બેસતી રહે છે તેમજ आराम-विश्राम-शयन कुश्ती रहे छे. अहीं मावेस 'यावत्' शब्दथी 'पण्णत्ते स यथा नामकः आलिङ्गपुष्करमितिवा, यावत् नानाविधपंचवर्णैः मणिभिस्तृणैरुपशोभितः अत्र मणितृणवर्णनं वक्तत्र्यम् एवं वर्णगंधरसस्पर्श - शब्द पुष्करिणी गृहमण्डप पृथिवी शिलापट्टकाः बोध्याः तत्र खलु बहवो व्यन्तरा देवाश्च देव्यश्व' वो पाठ संगृहीत थयेस छे. या पाह ૬ ઠા સૂત્રમાં ભૂમિભાગના વન-પ્રસંગમાં આવેલ છે. એથી ત્યાંથી જ જાણી લેવા જોઇએ. 'गंधमय वक्खारपच्चए कइ कूडा पण्णत्ता' हे लहंत ! मे गंधभाहन वक्षस्ठार पर्वतनी उपर ईंटला हूँटी डेवामां आवेला छे ? सेना भवामभां अलुश्री हे छे - 'गोयमा ! · सत्त कूडा, त जहा- सिद्धाययणकूडे, गंधमायणकूडे गंधि लावईकूडे, उत्तरकुरुकूडे, लोहि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy