SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका- 'कहिणं ! महाविदेहे' इत्यादि । 'कहि णं भंते ! महाविदेहे वासे गंधमायेणे णामं वखारपन्च पण्णत्ते' का खलु भदन्त ! महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कार पर्वतः वक्षसि मध्ये स्वगोपनीयं क्षेत्रं द्वौ मिलित्वा कुर्वन्तीति वक्षस्काराः तज्जातीयोऽयमिति १६८ " कारः स चारों पर्वतश्चेति तथाभूतः प्रज्ञप्तः ?, 'गोयमा ! णी वतस्स वासहरपव्ययंस्म दाहिणेणं मंदरस्स व्ययस्स उत्तरपच्चत्थिमेणं' गौतम ! नीलवतः तन्नामकस्य वर्षे रपर्वतस्य दक्षिणेन दक्षिणस्यां दिशि मन्दरस्य मेरोः पर्वतस्य उत्तरपश्चिमेन उत्तरस्याः पश्चिमायाथ अन्तरालवर्तिनि दिए विभागे वायव्यकोण इत्यर्थः अत्र सप्तम्यन्तादेनप्प्रत्ययः, 'गंधिलाव इस विजयस्स पुरच्छिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थ णं महाविदेहे वासे गंवमायणे णामं चक्खारपण्यए पत्ते' गन्धिलावत्याः शीतोदामहानद्युत्तरवर्तिनोऽष्टमस्य पौरस्त्येन पूर्वेण पूर्वस्यां दिशीत्यर्थः, उत्तरकुरूणां सर्वोत्कृष्ट भोगभूमिक्षेत्रस्य पश्चिमेन पश्चिमायां दिशि अत्र - अत्रान्तरे महाविदे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, तस्य मानाचाह - 'उत्तर 'कहि णं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपच्चर' इत्यादि । टीकार्थ - अब गौतमस्वामी । इस सूत्र द्वारा प्रभु से ऐसा पूछते हैं - ( कहि णं अंते! महाचिदेहे वासे गंधमायणे णामं वक्खारपत्र पण्णत्ते) हे भदन्त ! महाविदेह क्षेत्र में गन्धमादन नामका वक्षस्कार पर्वत कहाँ पर कहा गया है ! इसके उत्तर में प्रभु कहते है - ( गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं मंदरस्स पचग्रस्त उत्तरपच्चत्थिमेणं गंधिलावइस्स विजयस्स पुरच्छिमेणं उत्तरकुराए पच्चत्थिमेणं एत्थणं महाविदेहे वासे गंधमायणे णामं वक्खारपवर पण्णत्ते) हे गौतम | नीलवान् वर्षधर पर्वतकी दक्षिण दिशा में, मन्दर पर्वत के वायव्यकोणी में शीतोदामहानदी की उत्तर दिशा में रहे हुए अष्टम विजय रूप गन्धिलावती विजय की पूर्व दिशा में तथा उत्तर कुरु रूप सर्वोत्कृष्ट भूमि क्षेत्र की पश्चिम दिशा में महाविदेह क्षेत्र में गन्धमादन नामका वक्षस्कार पर्वत कहा गया है जो 'कहिणं ते! महाविदेहे वासे गंधमायणे णामं वक्खारपव्वए' इत्यादि, टी४र्थ - हुवे गोतमस्वामी या सूत्रवडे प्रलुनी साभे या प्रश्न भूरे छे - 'कहिणं मंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपव्चए पण्णत्ते' हे लहांत ! भड विहे क्षेत्रमां गधः' भाहन नाम पक्षस्ठार पर्वत या स्थणे यावे हे ? ना भवाणमां, प्रलु ४हे थे- 'गोयमा ! णीलवंतम्स वासहरपव्ययस्स दाहिणेणं मंदरस्स पव्त्रयस्स उत्तर-पच्चत्थिमेणं - गंधिलावइरस विजयम्स पुरत्थमेणं उत्तरकुराए पच्चत्थिमेणं एत्थणं महाविदेहे वासे गंधमायणे णामं वक्खार पुत्र पण्णत्ते' हे गौतम! नीसवान् वर्षधर पर्वर्तनी इक्षिण दिशामा, भन्दर पर्वतना, વાયવ્ય કોણમાં, શીતેાદા મહાનદીની દક્ષિણ દિશામાં આવેલ અષ્ટમ વિજય રૂપ ગધિલાન, વતી વિજયની પૂર્વ દિશામાં તેમજ ઉત્તર કુ રૂપ સર્વોત્કૃષ્ટ ભૂમિક્ષેત્રની પશ્ચિમ દિશામાં મહાવિદેહ ક્ષેત્રમાં ગન્ધમાદન નામક વક્ષસ્કાર પંત આવેલ છે કે જે એ પતા મળીને, f
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy