SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् पर्वतस्य उत्तरेण उत्तरस्यां दिशि 'पुरस्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवण• समुदस्स पुरस्थि मेणं' पौरस्त्यलवणसमुदस्य पश्चिमेन-पश्चिमायां दिशि पाश्चात्यलवणसमुद्रस्य “पौरस्त्येन पूर्वस्यां दिशि ‘एत्थ णं जंबुद्दीवे २ महाविदेहे णामं वासे पण्णत्ते' अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्ष प्रज्ञतम् , 'पाईण पडीणायए उदीणदाहिणविच्छिण्णे' तिच्च प्राचीनप्रतीचीनाऽऽयतं-पूर्वपश्चिमयोरायतं दीर्घम् उदीण दक्षिणविस्तीर्णम् उत्तर दक्षि. . णयोर्दिशोविस्तीर्णम् 'पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरस्थिम जाव पुढे' पल्यङ्क संस्थानसंस्थितम् आयतचारसत्वात् द्विधा लवणसमुद्रं स्पृष्टः तदाह-पौरस्त्यया यावत् यावत्पदेन कोट्या पौरस्त्यलवणसमुद्रम् इति सङ्ग्राह्यम् , स्पृष्टः 'पच्चत्थि मिल्लाए कोडीए पिच्चथिमिल्लं जाव पुढे पाश्चात्यया कोटया पाश्चात्यं यावत् यावत्पदेन 'लवणसमुद्रम्' इति सङ्ग्राह्यम् स्पृष्टः, व्याख्या प्राग्वत् , अस्य मानमाह-'तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्स' त्रयस्त्रिंशतं योजनसहस्राणि पदं च स्स पुरथिमेणं एत्थणं जंबुद्दीवे २ महाविदेहे णामं वासे पण्णत्त) हे गौतम ! नीलवान् वर्षधर पर्वतकी जो कि क्षेत्र विभागकारी चतुर्थ पर्वत है दक्षिण दिशा में तथा निषध वर्षधर पर्वतकी उत्तर दिशामें, एवं पूर्वदिग्वर्ती लवणसमुद्रकी पश्चिमदिशामें और पश्चिमदिग्वर्ती लवणसमुद्रकी पूर्व दिशामें इस जम्बूद्वीप नामके द्वीप में महाविदेहनामका क्षेत्र कहा गया है । (पाईणपडीणायए) यह क्षेत्र पूर्वसे पश्चिमतक लम्बा है (उदीण दाहिणविच्छिणे) और उत्तर से दक्षिण 'तक विस्तृत है (पलिअंकसंठाणसंठिए) जैसा पल्यंकका संस्थान होता है वैसा ही इसका संस्थान है । (दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पच्चथिमिल्लाए 'कोडीए पच्चथिमिल्लं जाव पुढे) यह अपनी पूर्वपश्चिमकी कोटिसे क्रमशः पूर्वदिग्वर्ती लवणसमुद्रको और पश्चिमदिग्वर्ती लवणसमुद्रको छुरहा है (तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारिय एगूण चीसइभाए जोयवासे पण्णत्ते गौतम ! नातवान् य२ पतन-२ क्षेत्र-विनाशयत पर्वत છે-દક્ષિણ દિશામાં તથા નિષધ વર્ષધર પર્વતની ઉત્તર દિશામાં તેમજ પૂર્વ દિગ્યતા ‘લવણુ સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં એ. पूरी५ नाम दीपमा मडाविहे 'नाम क्षेत्र भावत छ. 'पाईणपडीणायए' या क्षेत्र पूर्वथा पश्चिम सुधा aim छ. 'उदीणदाहिणविच्छिण्णे' भने उत्तरथी दक्षिामा विस्तार युश्त छ. 'पलियंकसंठाणसंठिए' २ पक्ष्यानुसस्थान डाय छे ते मेनु संस्थान छ. 'दुहा लवणसमुदं पुठे पुरथिम जाव पुढे पच्चस्थिमिल्लाए कोडीए पच्चस्थिमिल्लं जाव पुढे એ પિતાની પૂર્વ પશ્ચિમની કેટિથી-કમશઃ પૂર્વ દિગ્ગત લવણ સમુદ્રને અને પશ્ચિમ દિગ્વતી eqY समुद्र २५ शो छ. 'तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारिय एगूणवीसइभाए जोयणस्स विक्खभेणं' मा क्षेत्र विस्तार 33९८४४
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy