SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् १५५ क्खेवेणंति, महाविदेहेणं वासे चउविहे चउप्पडोयारे पण्णत्ते, तं जहापुव्वविदेहे? अवरविदेहे२ देवकुरा३ उत्तरकूरा४, महाविदेहस्स णं भंते। वासस्स केरिसए आगारभावपडोयारे पण्णत्ते, गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव कित्तिमेहिं चेव अकित्तिमेहि चेव । महाविदेहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे. 'पण्णत्ते, तेसि णं मणुयाणं छविहे संघयणे छविहे संठाणे पंचधणु सयाई उद्धं उच्चत्तेणं जहाणेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडीआउयं पालेति पालेत्ता अप्पेगइया णिरयगामी जाव अप्पेगइया सिझंति जाव अंतं करेंति। से केणटेणं भंते! एवं वुच्चइ महाविदेहे वासे १२, गोयमा! महाविदेहेणं वासे भरहेरवयहेमवयहेरण्णवय हरिवासरम्मगवासेहितो आयामविक्खंभसंठाणपरिणाहेणं वित्थिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मासा परिवसंति, महाविदेहे य इत्थ देवे महिद्धीए जाव पलिओवमदिइए परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ महाविदेहे वासे २, अदुत्तरं चणं गोयमा! महाविदेहस्त वासस्स सासए णामधेज्जे पण्णत्ते, जं ण कयाइ णासि ३ ॥सू०१७॥ - छाया-क्व खल भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्षे प्रज्ञप्तम् , गौतम ! नीलवतो वर्षधरपर्वतस्य दक्षिणेन निपधस्य वर्षधरपर्वतस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन पाश्चात्यलवणसमुद्रस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहो नाम वर्ष प्रज्ञप्तम, प्राचीनप्रतीचीनाऽऽयतम् उदीचीन दक्षिणविस्तीर्ण पल्यङ्कसंस्थानसंस्थितं द्विधा लवणसमुद्र स्पृष्टं पौरस्त्य यावत् स्पृष्टं पाश्चात्यया कोटया पाश्चात्यं यावत् स्पृष्टं त्रयस्त्रिंशतं योजनसहस्राणि पद् च चतुरशीतानि योजनशतानि चतुरश्च एकोनविंशतिभागान योजनस्य विष्कम्भेणेति, तस्य वाहा पौरस्त्यपश्चिमेन त्रयस्त्रिंशतं योजनसहस्राणि सप्त च सप्तपष्ठानि योजनशतानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति, वस्य जीवा बहुमध्यदेशभागे प्राचीन प्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा, पौरस्त्यया कोटया पौरस्त्यं यावत् स्पृष्टा एवं पाश्चात्यया यावत् स्पृष्टा, एकं योजन रातसहस्रम् आयामेनेति, तस्य धनुरुभयोः पार्श्वयोः उत्तरदक्षिगेन एकं योजनशतसहस्रम् अष्ट पश्चाशतं योजनसहस्राणि एकं च त्रयोदशोत्तरं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy