SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवक्षस्कारः सू. १६ तिगिच्छदात् दक्षिणेन प्रवहमाननदीवर्णनम् १४१ पद्मवरवेदिकाभ्यां द्वाभ्यां च वनपण्डाभ्यां संपरिक्षिप्ता, निपधे खलु भदन्त ! वर्षधरपर्वते खलु कतिकूटानि प्रज्ञप्तानि ? गौतम ! नवकूटानि प्रज्ञप्तानि, तद्यथा सिद्धायतनटं १ निप. धक्टं २ हरिवर्ष कूटं ३ पूर्वविदेहकूटं ४ हरिकूटं ५ धृतिकूटं ६ शीतोदाकूट ७ अपरविदेह कूटम् ८ रुचककूटम् ९ य एव क्षुद्रहिमवत्कूटानामुच्चत्वविष्कम्भपरिक्षेपः पूर्ववर्णितः राजधानी च सा एव इहापि नेतव्या, अथ केनार्थेन भदन्त ! एवमुच्यते निपधो वर्पधरपर्वतः२१, गौतम ! निपधे खलु वर्पधरपर्वते वहूनि कूटानि निपघसंस्थानसंस्थितानि ऋषभसंस्थानसंस्थितानि, निपश्चात्रदेवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, स तेनार्थेन गौतम ! एवमुच्यते निपधो वर्षधरपर्वतः २ ॥ सू० १६॥ ___टीका-'तस्स णं तिगिछिद्दहस्स' इत्यादि, 'तस्स णं तिगिछिदहस्स दक्खिणिल्लेणं तोरणेणं हरिमहाणई पबूढा समाणी सत्त जोयणसहस्साई चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स दाहिणाभिमुही पव्वएणं गंता महया घटमुहपवित्तिएणं जाव साइरेग चउजोयणसइएणं पवाएणं पवडइ तस्य अनन्तरोक्तस्य खलु तिमिञ्छिदस्य दाक्षिणात्येन दक्षिणदिग्भवेन तोरणेन बहिरेण हरिन्महानदी हरिनामनी महानदी प्रव्यूढा निर्गता सती सप्तयोजनसहस्राणि चत्वारि च एकविंशानि-एकविंशत्यधिकानि योजयशतानि योजनस्यैकमेकोनविंशतिभागं च दक्षिणाभिमुखी पर्वतेन गत्वा महाघटमुखप्रवृत्तिकेन यावत्सातिरेक चतुर्योजनशतिकेन प्रपातेन प्रपतति, इति प्राग्वत् , तत्र यावलंपदेन मुक्तावलिहारसंस्थितेनेति ग्राह्यम् , पर्वतगन्तव्यप्रदेशोपपत्तिस्तु-पोडश सहस्राष्टशत द्वाचत्वारिंशद्योजन ___ 'तल णं तिगिछिदहस्स दक्खिणिल्लेणं तोरणेणं'-इत्यादि टीकार्थ-(तस्सणं तिगिंछिद्दहस्स) उस तिगिंछिद्रहके (दक्खिणिल्लेणं) दक्षिणदिग्वर्ती (तोरणेणं) तोरण द्वार से (हरिमहाणई पबूढा समाणी) हरितू नाम की महानदी निकली है और निकलकर वह (सत्तजोयणसहस्साई चत्तारिय एकवीसे जोयणसए एगंच एगणवीसहभाग जोयणस्स दाहिणामुही पन्चएणं गंता मया घडमुहपवित्तिए णं जाव साइरेग चउ जोयण सइएणं पवाहेणं पचडइ) ७४२१. योजन तक उसी पर्वत पर दक्षिण दिशाकी ओर वही है और घट के मुख से बडेवेग के साथ निकले हुए मुक्तावलिहार के जैसे निर्मल अपने प्रवाह 'तस्स णं तिगि छिद्दहस्स दक्खिणिल्लेणं तोरणेणं' इत्यादि ट-'तस्स णं तिगि छिदहस्स' ते तिमिछिद्रना 'दक्खिणिल्लेणं' दक्षिण हिवती' 'तोरणेणं' तोरण द्वारथी 'हरिमहाणई पबूढा समाणी' रित नामनी महानही नाणे छ भने नाणीने ते 'सत्त जोयणसहस्साई चत्तारिय एकवीसे जोयणसए एगं च एगूणवीसइभाग जोयणस्स दाहिणामुही पव्वएण गंता महया घडमुहपवित्तिएणं जाव साइरेग चउ जोयण सइएणं पवाहेणं पवडई' ७४२११८ यान सुधा ते पत ७५२ क्षिY GAL त२५ प्रवाहित થઈ છે, અને ઘટના મુખમાંથી અતીવ વેગ સાથે નીકળતા મુફતાવલિહારના જેવા નિર્મળ
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy