SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सं० १२ महापद्महदस्वरूपनिरूपणम् १०२ सुबद्धम् आनुपूर्वीसुजातवप्रगम्भीरं शीतलजलं संच्छन्नपत्रविसमृणालं वहूत्पलकुमुदनलिनसुभग सौगन्धिक पुण्डरीक महापुण्डरीक शतपत्रसहस्रपत्रप्रफुल्लकेसरोपचितं पदपदपरिभुज्यमानकमलम् अच्छविमलपथ्यसलिलं पूर्ण परिहस्तभ्रमन्मत्स्य कच्छपानेकशकुनगणमिथुनविचरितशब्दोन्नतिकमधुरस्वरनादितं प्रासादीयं ४, इत्यादि. २१ पृष्ठोक्तानुसारेण बोध्यम् , व्याख्या च तत्सूत्रतो बोध्या, एवं तोरणपर्यन्तं वर्णनीयम् , इत्याह-तोरणाः इति, अधुनाऽस्य द्वीपवत्ताव्यतामाह-'तस्स णं रोहियप्पवायकुंडस्स' तस्य खल रोहिता प्रपातकुण्डस्य 'बहुमज्झदेसभाए एत्थ णं महं एगे रोदियदीवे णामं दीवे पण्णत्ते' बहुमध्यदेशभागः, अत्र खल महान् एको रोहिता द्वीपो नाम द्वीपः प्रज्ञप्तः । तस्यायामाचाह-सोलस जोयणाई-आयामविक्खंभेणं' पोडश योजनानि आयामविष्कम्भेण, नवरं गङ्गाद्वीपतो द्विगु. णायामविष्कम्भत्वात् षोडशयोजनप्रमाणोऽयं रोहितो द्वीप इत्यर्थः, 'साइरेगाइं पण्णासं जोयशुभ्ररजतमय बालुकाकस् वैडूर्यमणिस्फटिकपटलाच्छादितं, सुखावतारं सुखोत्तारं, नानामणितीर्थसुबद्धम् आनुपूर्व्यसुजातवगंभीरशीतलजलं, संच्छन्नपत्रविसमृणालं, बहूत्पल कुसुदनलिनसुभगसौगंधिकपुण्डरीकमहापुण्डरीक शतपत्रसहस्रपत्रप्रफुल्लकेसरोपचितं, षटू पदपरिभुज्यमानकमलम्, अच्छविमल. पथ्यसलिलं, पूर्ण, परिहस्त भ्रमन्मत्स्यकच्छपानेकशकुनगणमिथुनविचरित शब्दोन्नतिकमधुरस्वरनादितं, प्रासादीयं ४' इत्यादिरूप से यह पाठ गृहीत हआ है। इन पदों को व्याख्या चतुर्थे सूत्र की व्याख्या करते समय की जाचुकी है। इस तरह का यह सब वर्णन तोरणों के वर्णन तक यहां पर करलेना चाहिये .(तस्स णं रोहिअप्पवायकुंडस्स बहुमज्झदेसमाए एत्थ णं महं एगे रोहियदीवे णामं दीये पण्णत्ते) उस रोहितप्रपातकुण्ड के ठीक मध्यभाग में एक विशाल रोहितद्वीपनामका द्वीप कहा गया है (सोलसजोयणाई आयामविक्खंभेणं साइ. रेगाई पण्णासं जोयणाई परिक्खेवेणं दो कोसे असिए जलंताओ सव्ववरामए सुवर्ण शुभ्ररजतमयवालुकाकम्' वैडूर्यमणिस्फटिकपटलाच्छाडितं, सुखावतार सुखोत्तार', नानमणितीर्थसुबद्धं आनुपूर्वसुजातवगंभीरशीतल जलं, संच्छन्न पत्र विसमृणालं, बहूत्पलकुमुद नलिन सुभग सौगंधिक पुण्डरीक, महापुण्डरीक शतपत्र, सहस्रपन्न प्रफुल्लकेसरोपचित षट्पदपरिभुज्यमानकमलम्, अच्छविमलपथ्यसलिलं, पूर्ण, परिहस्तभ्रमन्मत्स्यकच्छपानेक शकुनगणमिथुनविचरितशब्दोन्नतिकमधुरस्वरनादितं प्रासादीयं ४' १२ ३५ मे पा सलीत થયો છે. એ પદની વ્યાખ્યા ચતુર્થ સૂત્રમાં કરવામાં આવેલ છે. આ પ્રમાણે म! मधु वर्णन तारना वर्णन सुभी गरी ४श से नये. 'तस्स ण रोहिअप्पवायकुंडस्स बहुमझदेसभाए एत्थर्ण मह एगे राहिरदीवे णामं दीवे पण्णत्ते' ते शखित प्रपात उना 18 मध्यभागमा ४ सुविशारीडितद्वा५ नाम दी५ मा छे. 'सोलस जोयणाई आयामविक्ख भेणं साइरेगाई पण्णासं जोयणाई परिक्खेवेणं दो कोसे असिए जलंक
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy