SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १२ महापद्मह्रदस्वरूपनिरूपणम् . १०३ समाणी हरिवासं दुहा विभयमाणी विभयमाणी छप्पण्णाए सलिलासहस्सेहि समग्गा अहे जगई दलइत्ता पञ्चस्थिमेणं लवणसमुदं समप्पेइ, हरिकंताणं महाणई पवहे पणवीसं जोयणाइं विक्खंभेणं अद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए मायाए परिवद्धमाणी २ मुहमूले अद्धा इजाइं जोयणसयाइं विक्खंभेणं पंच जोयणाई उव्वेहेणं, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वणसंडेहिं संपरिक्खित्ता ॥सू० १२॥ छाया-महाहिमवतः खलु बहुमध्यदेशभागः अत्र खलु एको महापद्महूदो नाम हृदः प्रज्ञप्तः, द्वे योजनसहस्रे आयामेन, एकं योजनसहस्रं विष्कम्भेण, दस योजनानि उद्वेधेन अच्छः रजतमयकूलः, एवमायामविष्कम्भविधूना (विहीना) यैव पाहूदस्य वक्तव्यता सैव नेतव्या, पदमप्रमाणं द्वे योजने, अर्थों यावत् महापद्महूदवर्णाभानि, हीश्चात्र देवी यावत् पल्योपमस्थितिका परिवसति, स एतेनार्थेन गौतम ! एवमुच्यते, अथ च खलु गौतम ! महापदमझदस्य शाश्वतं नामधेयं प्रज्ञप्तम् यन्न कदाचिन्नासीत् ३, तस्य खलु महापद्महूदस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा सती षोडश पञ्चोत्तराणि योजनशतानि पञ्च च एकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तकेन मुक्तावलिहारसंस्थितेन सातिरेक द्वि योजनशतिकेन प्रपातेन प्रपतति, रोहिता खलु महानदी यतः प्रपतति अत्र खलु महती एका जिहिका प्रज्ञप्ता, सा खलु जिहिका योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन मकरमुख विवृतसंस्थानसंस्थिता सर्वरत्नमयी अच्छा, रोहिता खलु महानदी यत्र प्रपतति अत्र खलु महदेकं रोहिताप्रपातकुण्डं नामकुण्ड प्रज्ञप्तम् , सविंशति योजनशतम् आयामविष्कम्भेण प्रज्ञप्तः त्रीणि अशीतानि योजनशतानि किश्चिद्विशेषोनानि परिक्षेपेण दश योजनानि उद्वेधेन अच्छं श्लक्ष्णं स एव वर्णकः, वज्रतलं वृत्तं समतीरं यावत् तोरणाः, तस्य खलु रोहिता प्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र खलु महान् एको रोहिता द्वीपो नाम द्वीपः प्रज्ञप्तः, षोडश योजनानि आयामविष्कम्भेण सातिरेकाणि पञ्चाशतं योजनानि परिक्षेपेण द्वौ क्रोशौ उच्छ्रितो जलान्तात् सर्ववज्रमयः अच्छः, स खलु एकया पनवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, रोहिता द्वीपस्य खलु द्वीपस्य उपरि बहुसमरमणीयो भूमि भागः प्रज्ञप्तः, तस्य खलु बहुसमरमणीयस्य भूमिमागस्य वहुमध्यदेशभागः, अत्र खलु महदेकं भवनं प्रज्ञप्तम् , क्रोशमायामेन शेषं तदेव प्रमाणं च अर्थश्च भणितव्यः । तस्य खलु रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा सती हैमवतं वर्षम् एजमाना २ शब्दापातिनं वृत्तवैताढयपर्वतम् अर्द्धयोजनेन असम्प्राप्ता पौरस्त्याभिमुखी आवृत्ता सती हैमवतं वर्षे द्विधा विभजमाना२ अष्टाविंशत्या सलिलासहः समग्रा अधो जगतीं दलयित्वा पौरस्त्येन लवणसमुद्रं समुपैति, रोहिता खल्लु
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy