SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ११ सीमाकारोवर्षधरभूधरनिरूपणम् ९७ द्वे च त्रिनवते योजनशते दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण, रुचकसंस्थान संस्थितः सर्वरत्नमयः अच्छ: उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाम्यां द्वाभ्यां च वनषण्डाभ्यां संपरिक्षिप्तः, महाहिमवतः खलु वर्पधरपर्वतस्य उपरि बहुसमरमणीयो मूमिभागः प्रज्ञप्तः, यावत् नानाविधपञ्चवणः मणिभिश्च तृणैश्च उपशोभितः यावद् आसते शेरते च ॥११॥ टीका-'कहि णं भंते' इत्यादि ! 'कहि णं भंते ! जंबुद्दीवे दीवे महाहिमवंते णामं वासहरपव्वए पण्णत्ते' कुत्र खलु भदन्त ! जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्पधरपर्वतः प्रज्ञप्तः? 'गोयमा !' हे गौतम ! 'हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिमलवण समुहस्स पच्चत्थिमेणं पच्चस्थिमलवणसमुदस्स पुरथिमेणे, एत्थ णं जंबुद्दीवे दीवे महाहिमवंते णामं वासहरपव्यए पण्णत्ते' हरिचर्पस्य दक्षिणेन हैमवतस्य वर्षय उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन, पश्चिमलवणसमुद्रस्य पौरस्त्वेन, अत्र खलु जम्बुद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः । 'पाईणपडीणायए उदीण दाहिणविच्छिण्णे पलियंकसंठाण 'कहि णं भंते ! जंबुद्दीवे दीवे महाहिलवंतं णाम-इत्यादि टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'कहि णं भंते ! जंबुद्दीवे दीवे महाहिलवंते णामं वालहरपचए' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में महाहिमवन् नामका वर्षधर पर्वत कहां पर कहा गया है ? इसके उत्तर में प्रभुश्री कहते है-'गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिम लवणसमुदस्स पच्चस्थिमेणं पच्चत्थिम लवणसमुद्दरस पुरथिनेणं जम्बुद्दीवे दीवे महाहिमवंतं णामं वासहरपचए पण्णत्ते' हे गौतम ! हरिवर्ष की दक्षिण दिशा में और हैमवत् क्षेत्र की उत्तर दिशा में तथा पूर्व दिग्वर्ती लवणसमुद्रकी पश्चिम दिशा में ओर पश्चिम दिग्वर्ती लवणसमुद्रकी पूर्व दिशा में इस जम्बूद्वीप नाम के द्वीप के भीतर महाहिमवन्त नामका महान सुंदर वर्षधर पर्वत कहा गया है 'पाईण पडी 'कहि णं भंते ! जंबुहीवे दीवे महाहित णाम-इत्यादि Aथ-सा सूत्रप गौतमे प्रभुन सवी शत प्रश्न ४ छ । 'कहि णं भंते ! जंबुदीवे दीवे महाहिमवते णाम वासाहरपव्वए' 3 महन्त ! ये स्मूदीप नाम दीपमा મહાહમવત નામક વર્ષધર પર્વત કયા સ્થળે આવેલ છે? એના જવાબમાં પ્રભુ કહે છે 'गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरस्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थणं जम्बुद्दीवे दीवे महाहिमवंतं णाम वासहरपव्वए पण्णत्ते' हे गौतम ! हरिष ना दक्षिण दिशामा भने डेभवत् क्षेत्रमा उत्तर शमi તેમજ પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં અને પશ્ચિમ દિગ્વતી લવણ સમુદ્રની પૂર્વ દિશામાં એ જંબુદ્વિપ નામક દ્વીપમાં મહાહિવત્ત નામક વર્ષધર પર્વત આવેલ छ. 'पाईणपडीणायए' को ५वत पूथी पश्चिम सुधा सांमा छ. 'उदीण दाहिणवित्थिन्ने
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy