SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपग्रनप्तिसूत्रे कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे दो जोयणसयाई उद्धं उच्चत्तेणं पण्णासं जोयणाई उव्वेहेणं चत्तारि जोयणसहस्साइं दोषिण य दसुत्तरे जोयणसए दस य एगणवीसइभाए जोयणस्स विखंभेणं, तस्स वाहा पुरथिमपञ्चत्थिमेणं णव जोयणसहस्साई दोषिण य छावत्तरे जोयणसए णव य एगूणवीसईभाए जोयणस्त अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुटा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुटा पञ्चस्थिमिल्लाए जाव पुट्टा तेवण्णं जोयणसहस्साई णव य एगतीसे जोरणसए छच एगूणवीसइमाए जोयणस्त किंचि विसेसाहिए आयामेणं, तस्त धणुं दाहिणेणं सत्तावण्णं जोयणसहस्लाई दोषिण य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्ल परिक्खेवेणं, रुयगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउसवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ते । महाहिमवंत. स्स णं वासहरएव्वयस्त उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविह पंचवण्णेहिं मणीहि य तणेहि य उक्सोहिए जाव आसयंति सयंति य ।सू० ११॥ ___ छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः १, गौतम ! हरिवर्षस्य दक्षिणेन हैमवतस्य वर्पस्य उत्तरेण पौरस्त्यलवणसमुद्रस्य पश्चिमेन, पश्चिमलवणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बूद्वीपे द्वीपे महाहिमवान् नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीन प्रतीचीनाऽऽयतः उदीचीन दक्षिणविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः द्विधालवणसमुद्रं स्पृष्टः पौरस्त्यया कोटया यावत् स्पृष्टः पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्र स्पृष्टः द्वे योजनशते ऊर्ध्वमुच्चत्वेन पञ्चाशतं योजनानि उद्वेधेन, चत्वारि योजनसहस्राणि द्वे च दशोत्तरे योजनशते दश च एकोनविंशतिभागान् योजनस्य विष्कम्भेण, तस्य वाहा पौरस्त्यपश्चिमेन नव योजनसहस्राणि द्वे च द्वा सप्तते योजनशते नव च एकोनविंशतिभागान् योजनस्य अर्द्धभागं च आयामेन, तस्य जीवा उत्तरेण प्राचीनप्रतीचीनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा त्रिपञ्चाशतं योजनसहस्राणि नव च एकत्रिंशानि योजनशतानि पट् च एकोनविंशतिभागान योजनस्य किञ्चिद्विशेषाधिकान आयामेन, तस्य धनु दक्षिणेन सप्तपञ्चाशते योजनसहस्राणि
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy