SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १७० आवश्यकत्रय सुपौकन मालाए' मण्डी अग्रकर सपना तया, उपल, मित्यर्थः, अस्याग्रे सम्बन्धः। अत्र यथाऽतिचारस्त सममेदमाह-'उग्याडकवाड उग्घाडणाए' उद्घाटयत इति, यद्वा उद्गतो घाटा घटन-परस्परसयोजन यस्य तदुद्धाट किश्चित्स्थगितमदनविष्कम्भक चा तब तकपाट च उद्घाटकपाट तस्यो द्वाटना-प्रमार्जनमन्तरेण स्वामिनिदेशमन्तरेण वा मोचनमुद्घाटकपाटोद्घाटना तया। 'साणावच्च्दारासघट्टणाए' वा कुकुर, वत्स नागापत्यरूपो वत्सतरा, दारक = पालक, श्वा च वत्सश्च दारकथेत्येतेपामितरेतरयोगद्वन्द्वे श्ववत्सदारकास्तेषा सघटना गात्रैः सहतीकरण श्ववत्सदारसिघटना तया, उपलक्षणमिद गवादीनामाप। 'मडीपाहुडियाए' मण्डी अग्रकर. (अग्रभक्त' ) तस्याः प्राभृतिका मामृत मुपढौकन मिति यावत्, यद्वा ममर्पण आ-मर्यादया भृता सा वय सरसिता भाभृता, सैव प्रामृतिका तया । 'बलिपाहुडिआए' बलि' देवभूतायुद्देशेन देयमन्नादितस्य प्राभूतिका तया। 'ठवणापाइडिआए' स्थाप्यत इति स्थापना कृपणवनीपकादिभ्य स्थापितमन्नादि तस्याः प्राभृतिकेति माग्वत्तया, 'सकिए' अनिष्ट वस्तुओमें रागादिरहित हो कर लाभालाभमे समानभाव से आहारादि ग्रहण करना) उसमें विना साकलके ढके हुए था अध ढके हुए किवाडों को विना पूजे अथवा विना स्वामी की आज्ञाके खोलने से, कुत्ते, बछडे, बालक आदिको ढकेलकर या लाकर जाने से, कुत्ते आदिके लिये निकाले हुए अग्रपिण्डके लेने स; देवता भूत आदिकी बलि के लिये तथा याचक-कृपण आदिक (સાધારણ) કુળ મા તથા ઈષ્ટ અનિષ્ટ વસ્તુઓમા રાગાદિ રહિત થઈને લાભાલાભમાં સમાન ભાવથી આહાર આદિ ગ્રહણ કરવું) તેમાં સાકળ વિના બધ કરેલ અગર અર્ધા વસેલા કમાડને પૂજા વિના અથવા ધણીની આજ્ઞા વિના ખેલવાથી, કુતરા, વાછરડા, બાલક દિને ધકેલીને અથવા ઓળગીને જવાથી, કુતરા વિગેરે માટે કહે અગ્રપિંડ લેવાથી, દેવતા, ભૂત વિગેરેના બલિના માટે તથા યાચક–પણ १-हन्तकारादिस्वरूप 'हन्दा' इत्यादिना पश्चापादिप्रदेशेषु प्रसिद्ध, यद्वा कुक्कुरादिकृते रक्षितम् , 'मण्डूकडी' इति राजस्थानादौ प्रतीतम् । २-इद हि स्मैचिदिप्टाय पूजनीयाय वा स्नेहात्सबहुमान देयमिष्ट वस्तु, तत्सादृश्यात्साधुभ्यो देय भिक्षावपि । ३-बाहुलकावर्मणि ‘ण्यासभन्यो युच्' (३।३।१०७) इति युन् ।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy