________________
१६२
mmentM
आवश्यकसूत्रस्य अथ 'इच्छामि ठामि फाउस्सग्ग' इति सम्पूर्णी पट्टिका पठित्वा 'इच्छामि पडिकमिउ' इति सई पट्टी पठेव, सैपा-'इच्छामि० इरियावहि याए' इत्यादि ।
॥ मूलम् ॥ इच्छामि पडिक्कमिउ इरियावहियाए विराहणाए गमणागमणे, पाणकमणे, वीयकमणे, हरियकमणे ओसा-उत्तिंग-पणगदग-मट्टी-मकडा-सताणा-सकमणे जे मे जीवा विराहियाएगिदिया, वेइदिया, तेइंदिया, चउरिदिया, पंचिंदिया, अभिहया, वत्तिया, लेसिया, संघाइया, संघटिया, परियाविया, किलामिया, उद्दविया ठाणाओ ठाण सकामिया, जीवियाओ ववरोविया तस्स मिच्छा मि दुक्कड ॥सू०२॥
॥ छाया ॥ इच्छामि अतिक्रमितुमैर्यापथिक्याः (क्या) विराधनायाः (या), गमना गमने भाणातिक्रमणे, वीजाक्रमणे, हरिताक्रमणे, अवश्यायोतिङ्गपनकोदकमृति फामर्कटसन्तानसक्रमणे ये मया जीवा विराधिता.-एकेन्द्रिया , द्वीन्द्रिया', त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रिया., अभिहता , पतिताः, लेपिता', सघा तिताः, सघट्टिता', परितापिता', क्लमिता, अवद्राविता , स्थानात्स्थान सका मिताः, जीविताद्वयपरोपितास्तस्य मिथ्या मयि दुष्कृतम् ॥
॥ टीका ॥ 'इरियावहियाए' ऐपिथिक्या. ईरणमीर्या सयमिना गमनम्, पाथभवा पन्थान गच्छति प्राप्नोतीति वा पथिकी, ईप्रिधाना पथिकी ईर्यापथिकी,
____ इसके बाद 'इच्छामि ठामि काउस्सग' की पाटी पढ़कर 'इच्छामि पडिक्कमिउ' की पूरी पाटी पढे, वह इस प्रकार-'इच्छामि इरियावदियाए' इत्यादि ।
हे गुरुमहाराज ! मैं ईर्यापथसम्बन्धी विराधना से निवृत्त
ते पछी 'इच्छामि ठामि काउस्सग' नी utalela इच्छामि पडिक्कमिउ' नाश पाटी मावी, ते मा प्ररे-'इच्छामि० इरियावहियाए' इत्यादि
ગુરુમહારાજ ! હુ ઈયપથસબ ધી વિરાધનાથી નિવૃત્ત થવા ઈચ્છું છું. १-पथिकी-'पथ:कन्' (५।१।७५) इति प्कन् प्रत्यय पित्वान्डी ।