________________
॥ श्रीः॥ जैनागमवारिधि- जैनधर्मदिवाकर-जैनाचार्य-पूज्य-श्री आत्मारामजीमहाराजना पश्चनद-(पजाव)स्थानामनुत्तरोपपातिकसूत्राणा
मर्थयोधिनीनामकटीकायामिदम्
सम्मतिपत्रम् आचार्यययः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी सस्कृतत्तिरुपयोगपूर्वक सकलाऽपि पशिष्यमुखेनाऽश्रावि मया, इय हि वृत्तिर्मुनिवरस्य वैदुष्य प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितु यः प्रयत्नो व्यधायि तदर्थमने कशो धन्यवादानईन्ति ते । यथा चेय उत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानैमुनिभिः श्रावकैश्च ज्ञानदर्शन-चारित्राणि सम्यक् सम्प्राप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । ___ आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुपा विदुपा मनस्तोपाय जैनागममूनाणा सारावोधाय च अन्येपामपि जैनागमानामित्थ सरला मुस्पष्टाश्च वृत्तीविधाय तास्तान् मूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति ।
अते च "मुनिवरस्य परिश्रम सफलयितु सरला सुपोधिनी चेमा सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्य सुयोग्या हसनिभा' पाठका ।" इत्याशास्तेविक्रमान्द २००२ ) श्रावणकृष्णा मतिपदा
उपाध्याय आत्मारामो जैनमुनिः । लुधियाना ऐसेही -
मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि :
श्रीमान की फी एई टीकायाला उपासकदशाग सेवक के दृष्टिगत हुया, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् उचकोटि का उपकारक है।