________________
मुनितोपणी टीका 'दुज्झाओ' इत्यादिना, 'दुज्झाओ' दुयातः, दुष्टो दुःस्थो वा ध्यातो दातः विरुद्धध्यानसपन्नः कपायक्लपितान्तःकरणैकाग्रताऽऽतरौद्ररूपः, यद्वा आपलादत्र भावे क्तः पुस्त्व च, तेन दुष्ट यानरूप इत्यर्थः, अत एव 'दुन्विचिंतिओ' दुःखेन दुष्टो वा विचिन्तितो-दुर्विचिन्तित' अनवस्थितचित्ततया तत्चपरिभ्रशनपूर्वकाऽशुभचिन्तनोपेत., अतएव 'अणायारो' अनाचार:सयममार्गेण प्रचलता सयमिनामनाचरितव्यः । यतोऽनाचरितव्योऽतण्व 'अणिच्छियबो' अनेष्टव्यः चेतसाऽपि लेशतोऽप्यनभिलपणीयः, यतश्चैवमतः 'असमणपाउग्गो' न योग्योऽयोग्य' प्राणाऽयोग्यः प्रायोग्यः श्रमणाना श्रमगैर्वा प्रायोग्य =श्रमणमायोग्यः न श्रमणमायोग्योऽश्रमणपायोग्य:-श्रमणानामयोग्य इत्यर्थः, मुनिभिरननुष्ठेय इति यावत् । अत्र व्युत्क्रमव्यारयान तु सूत्रक्रमविरोधादनुभवविरोधाचोपेक्षितव्यमेव । किंफिविपयकोऽतिचारः १ इत्याह'नाणे' इत्यादिना, 'नाणे' ज्ञाने पदार्थपरिवोधलक्षणे, 'दसणे' दर्शने भवचनाभिरोचनस्वरूपे, 'चरित्ते' चारित्रे-आश्रवनिरोधरूपे 'नाणे' इत्यादिषु वैषयिकाधारे सप्तमी, मोक्षे इच्छाऽस्तीत्यादिवत्, तेन ज्ञानविषयको दर्शनविषयकधारित्रविषयकश्चेति फलति । विशेषेणोच्यते-'सुए' इति, 'सुए' श्रुते=मत्या दिज्ञानस्वरूपे, श्रुतग्रहणस्य मत्यादिज्ञानोपलक्षकलाद मत्यादिज्ञानविषयक इत्यर्थः, यद्वा 'मुए' इत्यस्य श्रुते-धर्मेऽर्थान्छास्त्रपठनादिरूप इत्येवार्थों न तु मत्यादिज्ञान इति, अतिचारथानाऽकाले सूत्रपठनादिरूप । अधुना चारित्रातिचारकहते है-'दुआओ'-दुानकपाययुक्त अन्तःकरण की एकाग्रतासे आर्तरौद्रध्यानरूप, 'दुविचिंतिओ'-दुर्विचिन्तित-चित्त की असावधानता से वस्तु के अयथार्थ स्वरूपमा चिन्तनरूप, 'अणायारो'-अनाचारसयमियो को अनाचरणीय, 'अणिच्छियन्वो'-अनेष्टव्य सर्वथा अवाछनीय तथा असमणपाउग्गो'-अश्रमणप्रायोग्य-साधुओं के आचरणके अयोग्य
दुज्झाओ-दुर्थ्यान-पाययुत मत ४रनी मेयतायी मातशेद्रयान३५ दुबिचितिओ-दुर्विचिन्तित-पित्तनी असावधानताथी पन्तुना अयथार्थ ५५३५सा यितन३५ अणायारो-अनाचरणीय सयभियान मनाय२९यअणिन्छियन्वो अनेष्टन्य
मे नडि ४२छपायाय तथा असमणपाउग्गो-अश्रमणप्रायोग्य-साधुमाना આચરણને અગ્ય હાય તેમજ જ્ઞાનમાં, દર્શનમા, ચારિત્રમા તથા વિશેષરૂપથી થત