SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४३६ राजप्रश्नीयसूत्रे हेतुत्वात् स्नेहा येन स तथा । यथा कांस्यपात्र्यां पतितमपि जलं लिप्तं न भवति तथा संसारबन्धहेतुस्तस्मिन्नुपलिप्तो न भविष्यती यर्थः शङ्ख इव निरञ्जन:अज्ञ्जनमिवाज्जनं द्वेपादिकं तस्मान्निर्गतः - तद्रहितः, यथा - शहे किमपि कज्जलादिद्रव्यं स्थितिं न लभते तथैव तस्मिन्ननगारे द्वेपादिकं न स्थात्यतीत्यर्थः, जीव हा अप्रतिहतगतिः - जीवेो यथा अव्याहतगत्या सर्वत्र याति, तथाऽसौ देशनगरादिपु अप्रतिबन्धरिहारित्वेन वादादिषु कुतीर्थिकमतनिराकरणसामर्थ्यो पेतत्वेन च अस्खलितगतिर्भविष्यतीति । जात्यकनकमिव जातरूपः - तपः संयमादिसमुद्भूतनैर्मल्यः यथा शोधितं सुवर्ण निर्मलं भवति तथैवासौ रागादिरहितत्वेन निर्मला भविष्यतीति, आदर्शफलक इव प्रकटभाव:- आदर्श फलकेा यथा प्रतिविम्वितान् मुखाद्यवयवान् यथाऽवस्थितं प्रकटी करोति, तथा तत्कृतधर्मदेश है - " कांस्यपात्रीच मुक्ततोय: - " कांसे के पात्र में पडा हुधा पानी जिस प्रकार पात्र में लिप्त नहीं होता है-उसी प्रकार से संसार वन्धन का हेतु राग-द्वेष इनमें – उपलिप्त नहीं होंगे. । शङ्ख की तरह वे निरज्जन हांगे, जैसे- शङ्ख में कज्जलादि द्रव्य ठहर नहीं सकता है, उसी प्रकार से इनमें राग द्वेपादिक नहीं ठहरेंगे जीव की तरह ये अप्रतिहतगतिवाले होंगे, जीव जिस प्रकार अपनी अव्याहतगतिद्वारा सर्वत्र चला जाता है, उसी प्रकार से- देश नगरादिकों में अप्रतिबन्धविहारी होने से, एवं चादादिकों में कुतीर्थिक मत निराकरण करने की सामर्थ्य से युक्त होने से अस्खलित गतिवाले होंगे । वे जातिमान् कनक के प्रकार होंगे, जिस प्रकार जात्यकनक- श्रेष्ठ सुवर्ण निर्मल होता है - उसी प्रकार से ये तपः संयमादि से समुत्पन्न निर्मलतावाले होंगे, । आदर्श - दर्पण जिस प्रकार अपने में प्रतिविम्वित हुवे मुखादि अवयवों का यथाऽवस्थित प्रकट करता " कांस्यपात्रीव मुक्ततोय:" साना पात्रमां पडेलु पाणी नेम तेमां लिप्त थतु नथी. તેમજ સૌંસાર ખંધન હેતુ રાગદ્વેષમાં તેએ ઉપલિપ્ત થતા નથી શખની જેમ તે નિરજન થશો. જેમ શખમાં કાજલ વગેરે દ્રવ્યે સ્થિર થતાં નથી. તેમજ તેએમાં રાગ દ્વેષાદિક સ્થિર થશો નહિ. જીવની જેમ તેએ અપ્રતિહત ગતિવાળા થશે. જીવ જેમ પેાતાની અવ્યાહત ગતિદ્વારા સર્વાંત્ર ગતિશીલ હાય છે, તેમજ દેશનગરાટ્ઠિકામાં અપ્રતિબ`ધ વિહારી હાવાથી અને વાદ્યાર્દિકામાં કુતીકિમત નિરાકરણમાં સામર્થ્ય ચુકત હાવાથી તેએ અસ્ખલિત ગતિવાળા થશે. તે જાત્યકનકની જેમ થશે, જેમ જાત્ય સનક—શ્રેષ્ઠ સુવણુ - નિળ હાય છે, તેમ તેએ તપ સંયમ વગેરેથી સમુત્ત્પન્ન નિમાઁલતાયુકત થશે. આદ-દર્પણુ જેમ સ્વપ્રતિખિખિત મુખાદિ અવયવા તે યથાવસ્થિત પ્રકટ કરે છે તેમ તેઓશ્રીની ધ દેશનાથી મનુષ્યચિત્તરૂપ દર્પણમાં જીવાજીવારૢિ
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy