SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. १४९ सूर्याभदेवम्य पूर्व भवजीवप्रदेशिराजवर्णनम् एतस्य पुरुषस्य वामवामेन या. विपर्यासविपर्यासेन वर्तिष्ये तथा तथ खलु अहं ज्ञान च ज्ञानोपालम्भच चरणं च चरणोपालम्भं च दर्शन च दर्शनोंपालम्भं च जीवं च जीवोपालम्भ च उपलप्स्ये, तत्. एतेनाह कागेन देवानुप्रियाणां वामवामेन. यावद् विपर्यासविपर्यासेन वर्तितः ॥१०१४९।। . टीका-तए णं पएसी' - इत्यादि-तनः खलु प्रदेशी राजा के शिनं कुमारश्रमणमेवमवादी-एवं खलु अह देवानुपियैः-भवद्भिः प्राथमिकेनैवव्याकरणेन-संलापेन, संलपिनः-संभाषितः, तदा खलु मम अयमेनपःआप मुझ से सर्व प्रथम इस प्रकार से बोलेतो मेरे मन में यह इस प्रकार का यावत् संकल्प उत्पन्न हुआ कि (जहा २ ण एयरस पुरिसस्स चाम वामेण जाव विवच्चासं विवचासेणं वहिस्सामि, तहाँ २ ण अह नाणं च नाणोवलंभ च चरणोलंबभ वदंसण' च दमणोवल में च जीव च जीबोवलंभं च उचलंभिस्सामि) मैं जैसा इस पुरुष के साथ वाम चामरूप से. यावत्-दण्ड देण्डरूप से, पतिक्ल प्रतिकूल रूप से प्रतिलोम प्रतिलोमरूप से एवं विपर्यास विपर्यासरूप से व्यवहार करूगा, वैसा वैसा २ मैं ज्ञान को-पदार्थ ज्ञान को ज्ञानोपालम्भको-ज्ञान की प्राप्ति को. चारित्र को, चारित्रके लाभ को, तत्त्वार्थश्रद्धानरूप सम्यत्त व को, दर्शनलाभ को जीव के स्वरूप को, और जीव के स्वरूपकी प्राप्ति को पा जाऊंगा (तं :एएण अहं कारणेण देवाणुप्पियाणं वामं वागणं जाव विश्चासं विचासेण वहिए) अतः इसी कारण से आप देवानुपिय के साथ मैं अतिविरुद्धरूपव्यवहार से यावत् सर्वथा विरुद्धरूप व्यवहार से प्रवर्तित हुआ है। . माया त भास भनमा म त यावत् ४८५ अत्यन्न थय। (जहार णं एयरस पुरिसम्स वामं वामेण जाब विवञ्चास विवञ्चासेणं वहिस्सामि, तहा २ णं अहं नाणं च नाणोलंभं च चरणं च चरणोवलंभ च, देसणं च सणोवलंभं च जीवंच: जीवोवलभ च उवलंभिस्सामि) भरेम मा ३१नी સાથે વામ વામ રૂપથી યાવત-દંડદંડરૂપથી, પ્રતિકૂળ પ્રતિકૂળ રૂપથી, પ્રતિલોમ પ્રતિમ રૂપંથી અને વિધર્યાસી વિપર્યાસરૂપથી વ્યવહાર કરશ-આચરણ કરીશ તેમ તેમ હું ज्ञानने, पहा ज्ञानने, ज्ञानायलने ज्ञानप्रातिने. या२त्रने, या सामने, તત્ત્વાર્થે શ્રદ્ધાનરૂપ સમ્યકત્વને, દશનલાભને, જીવના વરૂપને અને જીવના સ્વરૂપની प्रालितने भगवास. (त एएणं अहं कारणेणं देघाणुप्पिया णं वाम बामेण जाव : विवच्चास बिच्चासेण वट्टिए) केटा माटे मा५ हेवानुप्रियानी साथ में भति. વિરૂદ્ધરૂપ વ્યવહારથી યાવતું સર્વથા વિરૂદ્ધરૂપ વ્યવહારથી પ્રવર્તિત થયો છું. તે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy